Friday, 2 March 2012

Rig Veda Book 1 Hymn 182

अभूदिदं वयुनमो षु भूषता रथो वर्षण्वान मदता मनीषिणः |
धियंजिन्वा धिष्ण्या विश्पलावसू दिवो नपात सुक्र्ते शुचिव्रता ||
इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा |
पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसमुप याथो अश्विना ||
किमत्र दस्रा कर्णुथः किमासाथे जनो यः कश्चिदहविर्महीयते |
अति करमिष्टं जुरतं पणेरसुं जयोतिर्विप्राय कर्णुतं वचस्यवे ||
जम्भयतमभितो रायतः शुनो हतं मर्धो विदथुस्तान्यश्विना |
वाचं-वाचं जरितू रत्निनीं कर्तमुभा शंसं नासत्यावतं मम ||
युवमेतं चक्रथुः सिन्धुषु पलवमात्मन्वन्तं पक्षिणन्तौग्र्याय कम |
येन देवत्रा मनसा निरूहथुः सुपप्तनीपेतथुः कषोदसो महः ||
अवविद्धं तौग्र्यमप्स्वन्तरनारम्भणे तमसि परविद्धम |
चतस्रो नावो जठलस्य जुष्टा उदश्विभ्यामिषिताः पारयन्ति ||
कः सविद वर्क्षो निष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजत |
पर्णा मर्गस्य पतरोरिवारभ उदश्विना ऊहथुः शरोमताय कम ||
तद वां नरा नासत्यावनु षयाद यद वां मानास उचथमवोचन |
अस्मादद्य सदसः सोम्यादा] वि... ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 181

कदु परेष्टाविषां रयीणामध्वर्यन्ता यदुन्निनीथोपाम |
अयं वां यज्ञो अक्र्त परशस्तिं वसुधिती अवितारा जनानाम ||
आ वामश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः |
मनोजुवो वर्षणो वीतप्र्ष्ठा एह सवराजो अश्विनावहन्तु ||
आ वां रथो.अवनिर्न परवत्वान सर्प्रवन्धुरः सुविताय गम्याः |
वर्ष्ण सथातारा मनसो जवीयानहम्पूर्वो यजतोधिष्ण्या यः ||
इहेह जाता समवावशीतामरेपसा तन्वा नामभिः सवैः |
जिष्णुर्वामन्यः सुमखस्य सूरिर्दिवो अन्यः सुभगः पुत्र ऊहे ||
पर वां निचेरुः ककुहो वशाननु पिशङगरूपः सदनानि गम्याः |
हरी अन्यस्य पीपयन्त वाजैर्मथ्रा रजांस्यश्विना वि घोषैः ||
पर वां शरद्वान वर्षभो न निष्षाट पूर्वीरिषश्चरति मध्व इष्णन |
एवैरन्यस्य पीपयन्त वाजैर्वेषन्तीरूर्ध्वा नद्यो न आगुः ||
असर्जि वां सथविरा वेधसा गीर्बाळ्हे अश्विना तरेधा कषरन्ती |
उपस्तुताववतं नाधमानं यामन्नयामञ्छ्र्णुतं हवं मे ||
उत सया वां रुशतो वप्ससो गीस्त्रिबर्हिषि सदसि पिन्वतेनॄन |
वर्षा वां मेघो वर्षणा पीपाय गोर्न सेके मनुषोदशस्यन ||
युवां पूषेवाश्विना पुरन्धिरग्निमुषां न जरते हविष्मान |
हुवे यद वां वरिवस्या गर्णानो वि... ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 180

युवो रजांसि सुयमासो अश्वा रथो यद वां पर्यर्णांसिदियत |
हिरण्यया वां पवयह परुषायन मध्वः पिबन्ता उषसः सचेथे ||
युवमत्यस्याव नक्षथो यद विपत्मनो नर्यस्य परयज्योः |
सवसा यद वां विश्वगूर्ती भराति वाजायेट्टे मधुपाविषे च ||
युवं पय उस्रियायामधत्तं पक्वमामायामव पूर्व्यंगोः |
अन्तर्यद वनिनो वां रतप्सू हवारो न शुचिर्यजते हविष्मान ||
युवं ह घर्मं मधुमन्तमत्रये.अपो न कषोदो.अव्र्णीतमेषे |
तद वां नरावश्विना पश्वैष्टी रथ्येव चक्रा परति यन्ति मध्वः ||
आ वां दानाय वव्र्तीय दस्रा गोरोहेण तौग्र्यो न जिव्रिः |
अपः कषोणी सचते माहिना वां जूर्णो वामक्षुरंहसो यजत्रा ||
नि यद युवेथे नियुतः सुदानू उप सवधाभिः सर्जथः पुरन्धिम |
परेषद वेषद वातो न सूरिरा महे ददे सुव्रतोन वाजम ||
वयं चिद धि वां जरितारः सत्या विपन्यामहे वि पणिर्हितावान |
अधा चिद धि षमाश्विनावनिन्द्या पाथो हि षमाव्र्षणावन्तिदेवम ||
युवं चिद धि षमाश्विनावनु दयून विरुद्रस्य परस्रवणस्यसातौ |
अगस्त्यो नरां नर्षु परशस्तः काराधुनीव चितयत सहस्रैः ||
पर यद वहेथे महिना रथस्य पर सयन्द्रा याथो मनुषो न होता |
धत्तं सूरिभ्य उत व सवश्व्यं नासत्य रयिषाचः सयाम ||
तं वां रथं वयमद्या हुवेम सतोमैरश्विना सुवितायनव्यम |
अरिष्टनेमिं परि दयामियानं वि... ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 179

परुवीरहं शरदः शश्रमणा दोषा वस्तोरुषसो जरयन्तीः |
मिनाति शरियं जरिमा तनूनमप्यु नु पत्नीर्व्र्षणो जगम्युः ||
ये चिद धि पूर्व रतसाप आसन साकं देवेभिरवदन्न्र्तानि |
ते चिदवसुर्नह्यन्तमापुः समू नु पत्नीर्व्र्षभिर्जगम्युः ||
न मर्षा शरान्तं यदवन्ति देवा विश्वा इत सप्र्धो अभ्यश्नवाव |
जयावेदत्र शतनीथमजिं यत सम्यञ्चा मिथुनावभ्यजाव ||
नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित |
लोपामुद्र वर्षणं नी रिणति धीरमधीर धयति शवसन्तम ||
इमं न सोममन्तितो हर्त्सु पीतमुप बरुवे |
यत सीमागश्चक्र्मा तत सु मर्ळतु पुलुकामो हि मर्त्यः ||
अगस्त्यः खनमनः खनित्रैः परजमपत्यं बलमिछमानः |
उभौ वर्णाव रषिरुग्रः पुपोष सत्या देवेष्वशिषो जगाम ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 178

यद ध सया त इन्द्र शरुष्टिरस्ति यया बभूथ जरित्र्भ्य ऊती |
मा नः कामं महयन्तमा धग विश्वा ते अश्याम्पर्याप आयोः ||
न घा राजेन्द्र आ दभन नो या नु सवसारा कर्णवन्त योनौ |
आपश्चिदस्मै सुतुका अवेषन गमन न इन्द्रः सख्या वयश्च ||
जेता नर्भिरिन्द्रः पर्त्सु शूरः शरोता हवं नाधमानस्य कारोः |
परभर्ता रथं दाशुष उपक उद्यन्त गिरो यदि च तमना भूत ||
एवा नर्भिरिन्द्रः सुश्रवस्या परखादः पर्क्षो अभि मित्रिणो भूत |
समर्य इष सतवते विवाचि सत्राकरो यजमानस्यशंसः ||
तवया वयं मघवन्निन्द्र शत्रुनभि षयम महतो मन्यमनान |
तवं तराता तवमु नो वर्धे भुर्वि... ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 177

आ चर्षणिप्रा वर्षभो जनानां राजा कर्ष्टीनां पुरुहूत इन्द्रः |
सतुतः शरवस्यन्नवसोप मद्रिग युक्त्वा हरीव्र्षणा याह्यर्वां ||
ये ते वर्षणो वर्षभास इन्द्र बरह्मयुजो वर्षरथासो अत्याः |
ताना तिष्ठ तेभिरा याह्यर्वां हवामहे तवा सुत इन्द्र सोमे ||
आ तिष्ठ रथं वर्षणं वर्षा ते सुतः सोमः परिषिक्ता मधूनि |
युक्त्वा वर्षभ्यां वर्षभ कषितीनां हरिभ्यां याहि परवतोप मद्रिक ||
अयं यज्ञो देवया अयं मियेध इमा बरह्मण्ययमिन्द्र सोमः |
सतीर्णं बर्हिरा तु शक्र पर याहि पिबा निषद्यवि मुचा हरी इह ||
ओ सुष्टुत इन्द्र याह्यर्वां उप बरह्माणि मान्यस्य कारोः |
विद्याम वस्तोरवसा गर्णन्तो वि... ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 176

मत्सि नो वस्यैष्टय इन्द्रमिन्दो वर्षा विश |
रघायमाणैन्वसि शत्रुमन्ति न विन्दसि ||
तस्मिन्ना वेशया गिरो य एकश्चर्षणीनाम |
अनु सवधायमुप्यते यवं न चर्क्र्षद वर्षा ||
यस्य विश्वानि हस्तयोः पञ्च कषितीनां वसु |
सपाशयस्व यो अस्मध्रुग दिव्येवाशनिर्जहि ||
असुन्वन्तं समं जहि दूणाशं यो न ते मयः |
अस्मभ्यमस्य वेदनं दद्धि सूरिश्चिदोहते ||
आवो यस्य दविबर्हसो.अर्केषु सानुषगसत |
आजाविन्द्रस्येन्दो परावो वाजेषु वाजिनम ||
यथा पूर्वेभ्यो ... ||
http://www.vogaz.com