Friday, 2 March 2012

Rig Veda Book 1 Hymn 191

कङकतो न कङकतो.अथो सतीनकङकतः |
दवाविति पलुषी इति नयद्र्ष्ट अलिप्सत ||
अद्र्ष्टान हन्त्यायत्यथो हन्ति परायती |
अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती ||
शरासः कुशरासो दर्भासः सैर्या उत |
मौञ्जा अद्र्ष्टा वैरिणाः सर्वे साकं नयलिप्सत ||
नि गावो गोष्ठे असदन नि मर्गासो अविक्षत |
नि केतवो जनानां नयद्र्ष्टा अलिप्सत ||
एत उ तये परत्यद्र्श्रन परदोषं तस्करा इव |
अद्र्ष्टा विश्वद्र्ष्टाः परतिबुद्धा अभूतन ||
दयौर्वः पिता पर्थिवी माता सोमो भरातादितिः सवसा |
अद्र्ष्टा विश्वद्र्ष्टास्तिष्ठतेलयता सु कम ||
ये अंस्या ये अङगयाः सूचीका ये परकङकताः |
अद्र्ष्टाः किं चनेह वः सर्वे साकं नि जस्यत ||
उत पुरस्तात सूर्य एति विश्वद्र्ष्टो अद्र्ष्टहा |
अद्र्ष्टान सर्वाञ जम्भयन सर्वाश्च यातुधान्यः ||
उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन |
आदित्यः पर्वतेभ्यो विश्वद्र्ष्टो अद्र्ष्टहा ||
सूर्ये विषमा सजामि दर्तिं सुरावतो गर्हे |
सो चिन नु नमराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु तवामधुला चकार ||
इयत्तिका शकुन्तिका सका जघास ते विषम |
सो चिन नु ... ||
तरिः सप्त विष्पुलिङगका विषस्य पुष्यमक्षन |
ताश्चिन्नु न मरन्ति नो वयं म... ||
नवानां नवतीनां विषस्य रोपुषीणाम |
सर्वासामग्रभं नामारे अस्य यो... ||
तरिः सप्त मयूर्यः सप्त सवसारो अग्रुवः |
तास्ते विषं वि जभ्रिर उदकं कुम्भिनीरिव ||
इयत्तकः कुषुम्भकस्तकं भिनद्म्यश्मना |
ततो विषं पर वाव्र्ते पराचीरनु संवतः ||
कुषुम्भकस्तदब्रवीद गिरेः परवर्तमानकः |
वर्श्चिकस्यारसं विषमरसं वर्श्चिक ते विषम ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 190

अनर्वाणं वर्षभं मन्द्रजिह्वं बर्हस्पतिं वर्धया नव्यमर्कैः |
गाथान्यः सुरुचो यस्य देवा आश्र्ण्वन्ति नवमानस्य मर्ताः ||
तं रत्विया उप वाचः सचन्ते सर्गो न यो देवयतामसर्जि |
बर्हस्पतिः स हयञ्जो वरांसि विभ्वाभवत सं रते मातरिश्वा ||
उपस्तुतिं नमस उद्यतिं च शलोकं यंसत सवितेव पर बाहू |
अस्य करत्वाहन्यो यो अस्ति मर्गो न भीमो अरक्षसस्तुविष्मान ||
अस्य शलोको दिवीयते पर्थिव्यामत्यो न यंसद यक्षभ्र्द विचेताः |
मर्गाणां न हेतयो यन्ति चेमा बर्हस्पतेरहिमायानभि दयून ||
ये तवा देवोस्रिकं मन्यमानाः पापा भद्रमुपजीवन्ति पज्राः |
न दूढ्ये अनु ददासि वामं बर्हस्पते चयस इत पियारुम ||
सुप्रैतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः |
अनर्वाणो अभि ये चक्षते नो.अपीव्र्ता अपोर्णुवन्तो अस्थुः ||
सं यं सतुभो.अवनयो न यन्ति समुद्रं न सरवतो रोधचक्राः |
स विद्वानुभयं चष्टे अन्तर्ब्र्हस्पतिस्तर आपश्च गर्ध्रः ||
एवा महस्तुविजातस्तुविष्मान बर्हस्पतिर्व्र्षभो धायि देवः |
स न सतुतो वीरवद धातु गोमद वि... ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 189

अग्ने नय सुपथा राये अस्मान विश्वानि देव वयुनानि विद्वान |
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिंविधेम ||
अग्ने तवं पारया नव्यो अस्मान सवस्तिभिरति दुर्गाणि विश्वा |
पुश्च पर्थ्वी बहुला न उर्वि भवा तोकाय तनयाय शं योः ||
अग्ने तवमस्मद युयोध्यमीवा अनग्नित्रा अभ्यमन्त कर्ष्टीः |
पुनरस्मभ्यं सुविताय देव कषां विश्वेभिरम्र्तेभिर्यजत्र ||
पाहि नो अग्ने पायुभिरजस्रैरुत परिये सदन आ शुशुक्वान |
मा ते भयं जरितारं यविष्ठ नूनं विदन मापरं सहस्वः ||
मा नो अग्ने.अव सर्जो अघायाविष्यवे रिपवे दुछुनायै |
मादत्वते दशते मादते नो मा रीषते सहसावन परा दाः ||
वि घ तवावान रतजात यंसद गर्णानो अग्ने तन्वे वरूथम |
विश्वाद रिरिक्षोरुत वा निनित्सोरभिह्रुतामसि हि देव विष्पट ||
तवं तानग्न उभयानिव विद्वान वेषि परपित्वे मनुषो यजत्र |
अभिपित्वे मनवे शास्यो भूर्मर्म्र्जेन्य उशिग्भिर्नाक्रः ||
अवोचाम निवचनान्यस्मिन मानस्य सूनुः सहसाने अग्नौ |
वयं सहस्रं रषिभिः सनेम वि... ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 188

समिद्धो अद्य राजसि देवो देवैः सहस्रजित |
दूतो हव्या कविर्वह ||
तनुनपाद रतं यते मध्वा यज्ञः समज्यते |
दधत सहस्रिणीरिषः ||
आजुह्वानो न ईड्यो देवाना वक्षि यज्ञियान |
अग्ने सहस्रसा असि ||
पराचीनं बर्हिरोजसा सहस्रवीरमस्त्र्णन |
यत्रादित्या विराजथ ||
विराट सम्राड विभ्वीः परभ्वीर्बह्वीश्च भूयसीश्चयाः |
दुरो घर्तान्यक्षरन ||
सुरुक्मे हि सुपेशसाधि शरिया विराजतः |
उषासावेहसीदताम ||
परथमा हि सुवाचसा होतारा दैव्या कवी |
यज्ञं नो यक्षतामिमम ||
भारतीळे सरस्वति या वः सर्वा उपब्रुवे |
ता नश्चोदयत शरिये ||
तवष्टा रूपाणि हि परभुः पशुन विश्वान समानजे |
तेषां नः सफातिमा यज ||
उप तमन्या वनस्पते पाथो देवेभ्यः सर्ज |
अग्निर्हव्यानि सिष्वदत ||
पुरोगा अग्निर्देवानां गायत्रेण समज्यते |
सवाहाक्र्तीषु रोचते ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 187

पितुं नु सतोषं महो धर्माणं तविषीम |
यस्य तरितो वयोजसा वर्त्रं विपर्वमर्दयत ||
सवादो पितो मधो पितो वयं तवा वव्र्महे |
अस्माकमविता भव ||
उप नः पितवा चर शिवः शिवाभिरूतिभिः |
मयोभुरद्विषेण्यः सखा सुशेवो अद्वयाः ||
तव तये पितो रस रजांस्यनु विष्ठिताः |
दिवि वाता इव शरिताः ||
तव तये पितो ददतस्तव सवादिष्ठ ते पितो |
पर सवाद्मानो रसानां तुविग्रीवा इवेरते ||
तवे पितो महानां देवानां मनो हिताम |
अकारि चारु केतुना तवाहिमवसावधीत ||
यददो पितो अजगन विवस्व पर्वतानाम |
अत्रा चिन नो मधो पितो.अरं भक्षाय गम्याः ||
यदपामोषधीनां परिंशमारिशामहे |
वातपे पीवैद भव ||
यत ते सोम गवाशिरो यवाशिरो भजामहे |
वातापे ... ||
करम्भ ओषधे भव पीवो वर्क्क उदारथिः |
वातापे ... ||
तं तवा वयं पितो वचोभिर्गावो न हव्या सुषूदिम |
देवेभ्यस्त्वा सधमादमस्मभ्यं तवा सधमादम ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 186

आ न इळभिर्विदथे सुशस्ति विश्वानरः सविता देव एतु |
अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा ||
आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः |
भुवन यथा नो विश्वे वर्धासः करन सुषाहा विथुरं न शवः ||
परेष्ठं वो अतिथिं गर्णीषे.अग्निं शस्तिभिस्तुर्वणिः सजोषाः |
असद यथा नो वरुणः सुकीर्तिरिषश्च पर्षदरिगूर्तः सूरिः ||
उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः |
समाने अहन विमिमानो अर्कं विषुरूपे पयसि सस्मिन्नूधन ||
उत नो.अहिर्बुध्न्यो मयस कः शिशुं न पिप्युषीव वेति सिन्धुः |
येन नपातमपां जुनाम मनोजुवो वर्षणो यं वहन्ति ||
उत न ईं तवष्टा गन्त्वछा समत सूरिभिरभिपित्वे सजोषाः |
आ वर्त्रहेन्द्रश्चर्षणिप्रास्तुविष्टमो नरां नैह गम्याः ||
उत न ईं मतयो.अश्वयोगः शिशुं न गावस्तरुणं रिहन्ति |
तमीं गिरो जनयो न पत्नीः सुरभिष्टमं नरांनसन्त ||
उत न ईं मरुतो वर्द्धसेनाः समद रोदसी समनसः सदन्तु |
पर्षदश्वासो.अवनयः न रथा रिशादसो मित्रयुजो न देवाः ||
पर नु यदेषां महिना चिकित्रे पर युञ्जते परयुजस्ते सुव्र्क्ति |
अध यदेषां सुदिने न शरुर्विश्वमेरिणं परुषायन्त सेनः ||
परो अश्विनाववसे कर्णुध्वं पर पूषणं सवतवसो हि सन्ति |
अद्वेषो विष्णुर्वात रभुक्षा अछा सुम्नाय वव्र्तीयदेवान ||
इयं सा वो अस्मे दीधितिर्यजत्रा अपिप्राणी च सदनी च भूयः |
नि या देवेषु यतते वसूयुर्वि... ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 185

कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद |
विश्वं तमना बिभ्र्तो यद ध नाम वि वर्तेते अहनी चक्रियेव ||
भूरिं दवे अचरन्ती चरन्तं पद्वन्तं गर्भमपदी दधाते |
नित्यं न सूनुं पित्रोरुपस्थे दयावा रक्षतं पर्थिवी नो अभ्वात ||
अनेहो दात्रमदितेरनर्वं हुवे सवर्वदवधं नमस्वत |
तद रोदसी जनयतं जरित्रे दयावा ... ||
अतप्यमाने अवसावन्ती अनु षयाम रोदसी देवपुत्रे |
उभे देवानामुभयेभिरह्नां दयावा ... ||
संगछमाने युवती समन्ते सवसारा जामी पित्रोरुपस्थे |
अभिजिघ्रन्ती भुवनस्य नाभिं दयावा ... ||
उर्वी सद्मनी बर्हती रतेन हुवे देवानामवसा जनित्री |
दधाते ये अम्र्तं सुप्रतीके दयावा ... ||
उर्वी पर्थ्वी बहुले दूरेन्ते उप बरुवे नमसा यज्ञे अस्मिन |
दधाते ये सुभगे सुप्रतूर्ती दयावा ... ||
देवान वा यच्चक्र्मा कच्चिदागः सखायं वा सदमिज्जास्पतिं वा |
इयं धीर्भूया अवयानमेषां दयावा .. . ||
उभा शंसा नर्या मामविष्टामुभे मामूती अवसा सचेताम |
भूरि चिदर्यः सुदास्तरायेषा मदन्त इषयेम देवाः ||
रतं दिवे तदवोचं पर्थिव्या अभिश्रावाय परथमं सुमेधाः |
पातामवद्याद दुरितादभीके पिता माता च रक्षतामवोभिः ||
इदं दयावाप्र्थिवी सत्यमस्तु पितर्मातर्यदिहोपब्रुवे वाम |
भूतं देवानामवमे अवोभिर्विद्या... ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 184

ता वामद्य तावपरं हुवेमोछन्त्यामुषसि वह्निरुक्थैः |
नासत्या कुह चित सन्तावर्यो दिवो नपाता सुदास्तराय ||
अस्मे ऊ षु वर्षणा मादयेथामुत पणीन्र्हतमूर्म्या मदन्ता |
शरुतं मे अछोक्तिभिर्मतीनामेष्टा नरा निचेतारच कर्णैः ||
शरिये पूषन्निषुक्र्तेव देवा नासत्या वहतुं सूर्यायाः |
वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः ||
अस्मे सा वां माध्वी रातिरस्तु सतोमं हिनोतं मान्यस्य कारोः |
अनु यद वां शरवस्या सुदानू सुवीर्याय चर्षणयोमदन्ति ||
एष वां सतोमो अश्विनावकारि मानेभिर्मघवाना सुव्र्क्ति |
यातं वर्तिस्तनयाय तमने चागस्त्ये नासत्या मदन्ता ||
अतारिष्म ... ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 183

तं युञ्जाथां मनसो यो जवीयान तरिवन्धुरो वर्षण यस्त्रिचक्रः |
येनोपयाथः सुक्र्तो दुरोणं तरिधातुन पतथोविर्न पर्णैः ||
सुव्र्द रथो वर्तते यन्नभि कषां यत तिष्ठथः करतुमन्तानु पर्क्षे |
वपुर्वपुष्या सचतामियं गीर्दिवो दुहित्रोषसा सचेथे ||
आ तिष्ठतं सुव्र्तं यो रथो वामनु वरतानि वर्तते हविष्मान |
येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयायत्मने च ||
मा वां वर्को मा वर्कीरा दधर्षीन मा परि वर्क्तमुतमाति धक्तम |
अयं वां भागो निहित इयं गीर्दस्राविमे वां निधयो मधूनाम ||
युवां गोतमः पुरुमीळ्हो अत्रिर्दस्रा हवते.अवसे हविष्मान |
दिशं न दिष्टां रजूयेव यन्ता मे हवं नासत्योप यातम ||
अतारिष्म तमसस पारमस्य परति वां सतोमो अश्विनावधायि |
एह यातं पथिभिर्देवयानैर्वि... ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 182

अभूदिदं वयुनमो षु भूषता रथो वर्षण्वान मदता मनीषिणः |
धियंजिन्वा धिष्ण्या विश्पलावसू दिवो नपात सुक्र्ते शुचिव्रता ||
इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा |
पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसमुप याथो अश्विना ||
किमत्र दस्रा कर्णुथः किमासाथे जनो यः कश्चिदहविर्महीयते |
अति करमिष्टं जुरतं पणेरसुं जयोतिर्विप्राय कर्णुतं वचस्यवे ||
जम्भयतमभितो रायतः शुनो हतं मर्धो विदथुस्तान्यश्विना |
वाचं-वाचं जरितू रत्निनीं कर्तमुभा शंसं नासत्यावतं मम ||
युवमेतं चक्रथुः सिन्धुषु पलवमात्मन्वन्तं पक्षिणन्तौग्र्याय कम |
येन देवत्रा मनसा निरूहथुः सुपप्तनीपेतथुः कषोदसो महः ||
अवविद्धं तौग्र्यमप्स्वन्तरनारम्भणे तमसि परविद्धम |
चतस्रो नावो जठलस्य जुष्टा उदश्विभ्यामिषिताः पारयन्ति ||
कः सविद वर्क्षो निष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजत |
पर्णा मर्गस्य पतरोरिवारभ उदश्विना ऊहथुः शरोमताय कम ||
तद वां नरा नासत्यावनु षयाद यद वां मानास उचथमवोचन |
अस्मादद्य सदसः सोम्यादा] वि... ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 181

कदु परेष्टाविषां रयीणामध्वर्यन्ता यदुन्निनीथोपाम |
अयं वां यज्ञो अक्र्त परशस्तिं वसुधिती अवितारा जनानाम ||
आ वामश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः |
मनोजुवो वर्षणो वीतप्र्ष्ठा एह सवराजो अश्विनावहन्तु ||
आ वां रथो.अवनिर्न परवत्वान सर्प्रवन्धुरः सुविताय गम्याः |
वर्ष्ण सथातारा मनसो जवीयानहम्पूर्वो यजतोधिष्ण्या यः ||
इहेह जाता समवावशीतामरेपसा तन्वा नामभिः सवैः |
जिष्णुर्वामन्यः सुमखस्य सूरिर्दिवो अन्यः सुभगः पुत्र ऊहे ||
पर वां निचेरुः ककुहो वशाननु पिशङगरूपः सदनानि गम्याः |
हरी अन्यस्य पीपयन्त वाजैर्मथ्रा रजांस्यश्विना वि घोषैः ||
पर वां शरद्वान वर्षभो न निष्षाट पूर्वीरिषश्चरति मध्व इष्णन |
एवैरन्यस्य पीपयन्त वाजैर्वेषन्तीरूर्ध्वा नद्यो न आगुः ||
असर्जि वां सथविरा वेधसा गीर्बाळ्हे अश्विना तरेधा कषरन्ती |
उपस्तुताववतं नाधमानं यामन्नयामञ्छ्र्णुतं हवं मे ||
उत सया वां रुशतो वप्ससो गीस्त्रिबर्हिषि सदसि पिन्वतेनॄन |
वर्षा वां मेघो वर्षणा पीपाय गोर्न सेके मनुषोदशस्यन ||
युवां पूषेवाश्विना पुरन्धिरग्निमुषां न जरते हविष्मान |
हुवे यद वां वरिवस्या गर्णानो वि... ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 180

युवो रजांसि सुयमासो अश्वा रथो यद वां पर्यर्णांसिदियत |
हिरण्यया वां पवयह परुषायन मध्वः पिबन्ता उषसः सचेथे ||
युवमत्यस्याव नक्षथो यद विपत्मनो नर्यस्य परयज्योः |
सवसा यद वां विश्वगूर्ती भराति वाजायेट्टे मधुपाविषे च ||
युवं पय उस्रियायामधत्तं पक्वमामायामव पूर्व्यंगोः |
अन्तर्यद वनिनो वां रतप्सू हवारो न शुचिर्यजते हविष्मान ||
युवं ह घर्मं मधुमन्तमत्रये.अपो न कषोदो.अव्र्णीतमेषे |
तद वां नरावश्विना पश्वैष्टी रथ्येव चक्रा परति यन्ति मध्वः ||
आ वां दानाय वव्र्तीय दस्रा गोरोहेण तौग्र्यो न जिव्रिः |
अपः कषोणी सचते माहिना वां जूर्णो वामक्षुरंहसो यजत्रा ||
नि यद युवेथे नियुतः सुदानू उप सवधाभिः सर्जथः पुरन्धिम |
परेषद वेषद वातो न सूरिरा महे ददे सुव्रतोन वाजम ||
वयं चिद धि वां जरितारः सत्या विपन्यामहे वि पणिर्हितावान |
अधा चिद धि षमाश्विनावनिन्द्या पाथो हि षमाव्र्षणावन्तिदेवम ||
युवं चिद धि षमाश्विनावनु दयून विरुद्रस्य परस्रवणस्यसातौ |
अगस्त्यो नरां नर्षु परशस्तः काराधुनीव चितयत सहस्रैः ||
पर यद वहेथे महिना रथस्य पर सयन्द्रा याथो मनुषो न होता |
धत्तं सूरिभ्य उत व सवश्व्यं नासत्य रयिषाचः सयाम ||
तं वां रथं वयमद्या हुवेम सतोमैरश्विना सुवितायनव्यम |
अरिष्टनेमिं परि दयामियानं वि... ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 179

परुवीरहं शरदः शश्रमणा दोषा वस्तोरुषसो जरयन्तीः |
मिनाति शरियं जरिमा तनूनमप्यु नु पत्नीर्व्र्षणो जगम्युः ||
ये चिद धि पूर्व रतसाप आसन साकं देवेभिरवदन्न्र्तानि |
ते चिदवसुर्नह्यन्तमापुः समू नु पत्नीर्व्र्षभिर्जगम्युः ||
न मर्षा शरान्तं यदवन्ति देवा विश्वा इत सप्र्धो अभ्यश्नवाव |
जयावेदत्र शतनीथमजिं यत सम्यञ्चा मिथुनावभ्यजाव ||
नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित |
लोपामुद्र वर्षणं नी रिणति धीरमधीर धयति शवसन्तम ||
इमं न सोममन्तितो हर्त्सु पीतमुप बरुवे |
यत सीमागश्चक्र्मा तत सु मर्ळतु पुलुकामो हि मर्त्यः ||
अगस्त्यः खनमनः खनित्रैः परजमपत्यं बलमिछमानः |
उभौ वर्णाव रषिरुग्रः पुपोष सत्या देवेष्वशिषो जगाम ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 178

यद ध सया त इन्द्र शरुष्टिरस्ति यया बभूथ जरित्र्भ्य ऊती |
मा नः कामं महयन्तमा धग विश्वा ते अश्याम्पर्याप आयोः ||
न घा राजेन्द्र आ दभन नो या नु सवसारा कर्णवन्त योनौ |
आपश्चिदस्मै सुतुका अवेषन गमन न इन्द्रः सख्या वयश्च ||
जेता नर्भिरिन्द्रः पर्त्सु शूरः शरोता हवं नाधमानस्य कारोः |
परभर्ता रथं दाशुष उपक उद्यन्त गिरो यदि च तमना भूत ||
एवा नर्भिरिन्द्रः सुश्रवस्या परखादः पर्क्षो अभि मित्रिणो भूत |
समर्य इष सतवते विवाचि सत्राकरो यजमानस्यशंसः ||
तवया वयं मघवन्निन्द्र शत्रुनभि षयम महतो मन्यमनान |
तवं तराता तवमु नो वर्धे भुर्वि... ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 177

आ चर्षणिप्रा वर्षभो जनानां राजा कर्ष्टीनां पुरुहूत इन्द्रः |
सतुतः शरवस्यन्नवसोप मद्रिग युक्त्वा हरीव्र्षणा याह्यर्वां ||
ये ते वर्षणो वर्षभास इन्द्र बरह्मयुजो वर्षरथासो अत्याः |
ताना तिष्ठ तेभिरा याह्यर्वां हवामहे तवा सुत इन्द्र सोमे ||
आ तिष्ठ रथं वर्षणं वर्षा ते सुतः सोमः परिषिक्ता मधूनि |
युक्त्वा वर्षभ्यां वर्षभ कषितीनां हरिभ्यां याहि परवतोप मद्रिक ||
अयं यज्ञो देवया अयं मियेध इमा बरह्मण्ययमिन्द्र सोमः |
सतीर्णं बर्हिरा तु शक्र पर याहि पिबा निषद्यवि मुचा हरी इह ||
ओ सुष्टुत इन्द्र याह्यर्वां उप बरह्माणि मान्यस्य कारोः |
विद्याम वस्तोरवसा गर्णन्तो वि... ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 176

मत्सि नो वस्यैष्टय इन्द्रमिन्दो वर्षा विश |
रघायमाणैन्वसि शत्रुमन्ति न विन्दसि ||
तस्मिन्ना वेशया गिरो य एकश्चर्षणीनाम |
अनु सवधायमुप्यते यवं न चर्क्र्षद वर्षा ||
यस्य विश्वानि हस्तयोः पञ्च कषितीनां वसु |
सपाशयस्व यो अस्मध्रुग दिव्येवाशनिर्जहि ||
असुन्वन्तं समं जहि दूणाशं यो न ते मयः |
अस्मभ्यमस्य वेदनं दद्धि सूरिश्चिदोहते ||
आवो यस्य दविबर्हसो.अर्केषु सानुषगसत |
आजाविन्द्रस्येन्दो परावो वाजेषु वाजिनम ||
यथा पूर्वेभ्यो ... ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 175

मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः |
वर्षा ते वर्ष्ण इन्दुर्वाजी सहस्रसातमः ||
आ नस्ते गन्तु मत्सरो वर्षा मदो वरेण्यः |
सहावानिन्द्रसानसिः पर्तनाषाळ अमर्त्यः ||
तवं हि शूरः सनिता चोदयो मनुषो रथम |
सहावान दस्युमव्रतमोषः पात्रं न शोचिषा ||
मुषाय सुर्यं कवे चक्रमीशान ओजसा |
वह शुष्णायवधं कुत्सं वातस्याश्वैः ||
शुष्मिन्तमो हि ते मदो दयुम्निन्तम उत करतुः |
वर्त्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः ||
यथा पुर्वेभ्यो जरित्र्भ्य इन्द्र मय इवापो न तर्ष्यते बभूथ |
तामनु तवा निविदं जोहवीमि वि... ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 174

तवं राजेन्द्र ये च देवा रक्षा नॄन पाह्यसुर तवमस्मान |
तवं सत्पतिर्मघवा नस्तरुत्रस्त्वं सत्यो वसवानः सहोदाः ||
दनो विश इन्द्र मर्ध्रवाचः सप्त यत पुरः शर्म शारदीर्दर्त |
रणोरपो अनवद्यार्णा यूने वर्त्रं पुरुकुत्साय रन्धीः ||
अजा वर्त इन्द्र शूरपत्नीर्द्यां च येभिः पुरुहूत नूनम |
रक्षो अग्निमशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः ||
शेषन नु त इन्द्र सस्मिन योनौ परशस्तये पवीरवस्य मह्ना |
सर्जदर्णांस्यव यद युधा गास्तिष्ठद धरी धर्षता मर्ष्ट वाजान ||
वह कुत्समिन्द्र यस्मिञ्चाकन सयूमन्यू रज्रा वातस्याश्वा |
पर सूरश्चक्रं वर्हतादभीके.अभि सप्र्धो यासिषद्वज्रबाहुः ||
जघन्वानिन्द्र मित्रेरूञ्चोदप्रव्र्द्धो हरिवो अदाशून |
परये पश्यन्नर्यमणं सचायोस्त्वया शूर्ता वहमाना अपत्यम ||
रपत कविरिन्द्रार्कसातौ कषां दासायोपबर्हणीं कः |
करत तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचं मर्धिश्रेत ||
सना ता त इन्द्र नव्या आगुः सहो नभो.अविरणाय पूर्वीः |
भिनत पुरो न भिदो अदेवीर्ननमो वधरदेवस्य पीयोः ||
तवं धुनिरिन्द्र धुनिमतीर्र्णोरपः सीरा न सरवन्तीः |
पर यत समुद्रमति शूर पर्षि पारया तुर्वशं यदुं सवस्ति ||
तवमस्माकमिन्द्र विश्वध सय अव्र्कतमो नरां नर्पाता |
स नो विश्वासां सप्र्धां सहोदा वि... ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 173

गायत साम नभन्यं यथा वेरर्चाम तद वाव्र्धानं सवर्वत |
गावो धेनवो बर्हिष्यदब्धा आ यत सद्मानं दिव्यं विवासान ||
अर्चद वर्षा वर्षभिः सवेदुहव्यैर्म्र्गो नाश्नो अति यज्जुगुर्यात |
पर मन्दयुर्मनां गूर्त होता भरते मर्यो मिथुना यजत्रः ||
नक्षद धोता परि सद्म मिता यन भरद गर्भमा शरदः पर्थिव्याः |
करन्ददश्वो नयमानो रुवद गौरन्तर्दूतो न रोदसी चरद वाक ||
ता कर्माषतरास्मै पर चयौत्नानि देवयन्तो भरन्ते |
जुजोषदिन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः ||
तमु षटुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः |
परतीचश्चिद योधीयान वर्षण्वान ववव्रुषश्चित तमसो विहन्ता ||
पर यदित्था महिना नर्भ्यो अस्त्यरं रोदसी कक्ष्ये नास्मै |
सं विव्य इन्द्रो वर्जनं न भूमा भर्ति सवधावानोपशमिव दयाम ||
समत्सु तवा शूर सतामुराणं परपथिन्तमं परितंसयध्यै |
सजोषस इन्द्रं मदे कषोणीः सूरिं चिद ये अनुमदन्ति वाजैः ||
एवा हि ते शं सवना समुद्र आपो यत त आसु मदन्ति देवीः |
विश्वा ते अनु जोष्या भूद गौः सूरींश्चिद यदि धिषा वेषि जनान ||
असाम यथा सुषखाय एन सवभिष्टयो नरां न शंसैः |
असद यथा न इन्द्रो वन्दनेष्ठास्तुरो न कर्म नयमान उक्था ||
विष्पर्धसो नरां न शंसैरस्माकासदिन्द्रो वज्रहस्तः |
मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः ||
यज्ञो हि षमेन्द्रं कश्चिद रन्धञ जुहुराणश्चिन मनसापरियन |
तीर्थे नाछा तात्र्षाणमोको दीर्घो न सिध्रमा कर्णोत्यध्वा ||
मो षू ण इन्द्रात्र पर्त्सु देवैरस्ति हि षमा ते शुष्मिन्नवयाः |
महश्चिद यस्य मीळ्हुषो यव्या हविष्मतो मरुतोवन्दते गीः ||
एष सतोम इन्द्र तुभ्यमस्मे एतेन गातुं हरिवो विदो नः |
आ नो वव्र्त्याः सुविताय देव विद्यामेषं व. ज. ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 172

चित्रो वो.अस्तु यामश्चित्र ऊती सुदानवः |
मरुतो अहिभानवः ||
आरे सा वः सुदानवो मरुत रञ्जती शरुः |
आरे अश्मा यमस्यथ ||
तर्णस्कन्दस्य नु विशः परि वर्ङकत सुदानवः |
ऊर्ध्वान नः कर्त जीवसे ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 171

परति व एना नमसाहमेमि सूक्तेन भिक्षे सुमतिं तुराणाम |
रराणता मरुतो वेद्याभिर्नि हेळो धत्त वि मुचध्वमश्वान ||
एष व सतोमो मरुतो नमस्वान हर्दा तष्टो मनसा धायि देवाः |
उपेमा यात मनसा जुषाणा यूयं हि षठा नमस इद वर्धासः ||
सतुतासो नो मरुतो मर्ळयन्तूत सतुतो मघवा शमभविष्ठः |
ऊर्ध्वा नः सन्तु कोम्या वनान्यहानि विश्वा मरुतो जिगीषा ||
अस्मादहं तविषादीषमाण इन्द्राद भिया मरुतो रेजमानः |
युष्मभ्यं हव्या निशितान्यासन तान्यारे चक्र्मा मर्ळत नः ||
येन मानासश्चितयन्त उस्रा वयुष्टिषु शवसा शश्वतीनाम |
स नो मरुद्भिर्व्र्षभ शरवो धा उग्र उग्रेभि सथविरः सहोदाः ||
तवं पाहीन्द्र सहीयसो नॄन भवा मरुद्भिरवयातहेळाः |
सुप्रकेतेभिः सासहिर्दधानो विद्यामेषं व. ज. ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 170

न नूनमस्ति नो शवः कस्तद वेद यदद्भुतम |
अन्यस्यचित्तमभि संचरेण्यमुताधीतं वि नश्यति ||
किं न इन्द्र जिघांससि भरातरो मरुतस्तव |
तेभिः कल्पस्व साधुया मा नः समरणे वधीः ||
किं नो भरातरगस्त्य सखा सन्नति मन्यसे |
विद्मा हि तेयथा मनो.अस्मभ्यमिन न दित्ससि ||
अरं कर्ण्वन्तु वेदिं समग्निमिन्धतां पुरः |
तत्राम्र्तस्य चेतनं यज्ञं ते तनवावहै ||
तवमीशिषे वसुपते वसूनां तवं मित्राणां मित्रपते धेष्ठः |
इन्द्र तवं मरुद्भिः सं वदस्वाध पराशान रतुथा हवींषि ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 169

महश्चित तवमिन्द्र यत एतान महश्चिदसि तयजसो वरूता |
स नो वेधो मरुतां चिकित्वान सुम्ना वनुष्व तव हि परेष्ठा ||
अयुज्रन त इन्द्र विश्वक्र्ष्टीर्विदानासो निष्षिधो मर्त्यत्रा |
मरुतां पर्त्सुतिर्हासमाना सवर्मीळ्हस्य परधनस्य सातौ ||
अम्यक सा त इन्द्र रष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति |
अग्निश्चिद धि षमातसे शुशुक्वानापो न दवीपं दधतिप्रयांसि ||
तवं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम |
सतुतश्च यास्ते चकनन्त वायो सतनं न मध्वःपीपयन्त वाजैः ||
तवे राय इन्द्र तोशतमाः परणेतारः कस्य चिद रतायोः |
ते षु णो मरुतो मर्ळयन्तु ये समा पुरा गातूयन्तीव देवाः ||
परति पर याहीन्द्र मीळ्हुषो नॄन महः पार्थिवे सदने यतस्व |
अध यदेषां पर्थुबुध्नास एतास्तीर्थे नार्यः पौंस्यानि तस्थुः ||
परति घोराणामेतानामयासां मरुतां शर्ण्व आयतामुपब्दिः |
ये मर्त्यं पर्तनायन्तमूमैर्र्णावानं न पतयन्त सर्गैः ||
तवं मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोग्राः |
सतवानेभि सतवसे देव देवैर्विद्यामेषं वर्जनं जीरदानुम ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 168

यज्ञा-यज्ञा वः समना तुतुर्वणिर्धियं-धियं वो देवया उ दधिध्वे |
आ वो.अर्वाचः सुविताय रोदस्योर्महे वव्र्त्यामवसे सुव्र्क्तिभिः ||
वव्रासो न ये सवजाः सवतवस इषं सवरभिजायन्त धूतयः |
सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः ||
सोमासो न ये सुतास्त्र्प्तांशवो हर्त्सु पीतासो दुवसो नासते |
ऐषामंसेषु रम्भिणीव रारभे हस्तेषु खादिश्चक्र्तिश्च सं दधे ||
अव सवयुक्ता दिव आ वर्था ययुरमर्त्याः कशया चोदत तमना |
अरेणवस्तुविजाता अचुच्यवुर्द्र्ळ्हानि चिन मरुतो भराजद्र्ष्टयः ||
को वो.अन्तर्मरुत रष्टिविद्युतो रेजति तमना हन्वेव जिह्वया |
धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो नैतशः ||
कव सविदस्य रजसो महस परं कवावरं मरुतो यस्मिन्नायय |
यच्च्यावयथ विथुरेव संहितं वयद्रिणा पतथ तवेषमर्णवम ||
सातिर्न वो.अमवती सवर्वती तवेषा विपाका मरुतः पिपिष्वती |
भद्रा वो रातिः पर्णतो न दक्षिणा पर्थुज्रयी असुर्येव जञ्जती ||
परति षटोभन्ति सिन्धवः पविभ्यो यदभ्रियां वाचमुदीरयन्ति |
अव समयन्त विद्युतः पर्थिव्यां यदी घर्तं मरुतः परुष्णुवन्ति ||
असूत पर्श्निर्महते रणाय तवेषमयासां मरुतामनीकम |
ते सप्सरासो.अजनयन्ताभ्वमादित सवधामिषिरां पर्यपश्यन ||
एष व सतोमो ... ||
http://www.vogaz.com

g Veda Book 1 Hymn 167

सहस्रं त इन्द्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः |
सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः ||
आ नो.अवोभिर्मरुतो यान्त्वछा जयेष्ठेभिर्वा बर्हद्दिवैःसुमायाः |
अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयन्त पारे ||
मिम्यक्ष येषु सुधिता घर्ताची हिरण्यनिर्णिगुपरा न रष्टिः |
गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक ||
परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः |
न रोदसी अप नुदन्त घोरा जुषन्त वर्धं सख्याय देवाः ||
जोषद यदीमसुर्या सचध्यै विषितस्तुका रोदसी नर्मणाः |
आ सूर्येव विधतो रथं गात तवेषप्रतीका नभसो नेत्या ||
आस्थापयन्त युवतिं युवानः शुभे निमिष्लां विदथेषुपज्राम |
अर्को यद वो मरुतो हविष्मान गायद गाथं सुतसोमो दुवस्यन ||
परतं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति |
सचा यदीं वर्षमणा अहंयु सथिरा चिज्जनीर्वहते सुभागाः ||
पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तान |
उत चयवन्ते अच्युता धरुवाणि वाव्र्ध ईं मरुतो दातिवारः ||
नही नु वो मरुतो अन्त्यस्मे आरात्ताच्चिच्छवसो अन्तमापुः |
ते धर्ष्णुना शवसा शूशुवांसो.अर्णो न दवेषो धर्षता परि षठुः ||
वयमद्येन्द्रस्य परेष्ठा वयं शवो वोचेमहि समर्ये |
वयं पुरा महि च नो अनु दयून तन न रभुक्षा नरामनु षयात ||
एष व सतोमो ... ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 166

तन नु वोचाम रभसाय जन्मने पूर्वं महित्वं वर्षभस्यकेतवे |
ऐधेव यामन मरुतस्तुविष्वणो युधेव शक्रास्तविषाणि कर्तन ||
नित्यं न सूनुं मधु बिभ्रत उप करीळन्ति करीळा विदथेषु घर्ष्वयः |
नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति सवतवसो हविष्क्र्तम ||
यस्मा ऊमासो अम्र्ता अरासत रायस पोषं च हविषा ददाशुषे |
उक्षन्त्यस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः ||
आ ये रजांसि तविषीभिरव्यत पर व एवासः सवयतासोध्रजन |
भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामःप्रयतास्व रष्टिषु ||
यत तवेषयामा नदयन्त पर्वतान दिवो वा पर्ष्ठं नर्याचुच्यवुः |
विश्वो वो अज्मन भयते वनस्पती रथीयन्तीवप्र जिहीत ओषधिः ||
यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिं पिपर्तन |
यत्रा वो दिद्युद रदति करिविर्दती रिणाति पश्वः सुधितेव बर्हणा ||
पर सकम्भदेष्णा अनवभ्रराधसो.अलात्र्णासो विदथेषु सुष्टुताः |
अर्चन्त्यर्कं मदिरस्य पीतये विदुर्वीरस्य परथमानि पौंस्या ||
शतभुजिभिस्तमभिह्रुतेरघात पूर्भी रक्षता मरुतो यमावत |
जनं यमुग्रास्तवसो विरप्शिनः पाथना शंसात तनयस्य पुष्टिषु ||
विश्वानि भद्रा मरुतो रथेषु वो मिथस्प्र्ध्येव तविषाण्याहिता |
अंसेष्वा वः परपथेषु खादयो.अक्षो वश्चक्रा समया वि वाव्र्ते ||
भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः |
अंसेष्वेताः पविषु कषुरा अधि वयो न पक्षान वयनु शरियो धिरे ||
महान्तो मह्ना विभ्वो विभूतयो दूरेद्र्शो ये दिव्या इव सत्र्भिः |
मन्द्राः सुजिह्वाः सवरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः ||
तद वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रमदितेरिव वरतम |
इन्द्रश्चन तयजसा वि हरुणाति तज्जनाय यस्मै सुक्र्ते अराध्वम ||
तद वो जामित्वं मरुतः परे युगे पुरू यच्छंसमम्र्तासावत |
अया धिया मनवे शरुष्टिमाव्या साकं नरो दंसनैरा चिकित्रिरे ||
येन दीर्घं मरुतः शूशवाम युष्माकेन परीणसा तुरासः |
आ यत ततनन वर्जने जनास एभिर्यज्ञेभिस्तदभीष्टिमश्याम ||
एष व सतोमो ... ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 165

कया शुभा सवयसः सनीळाः समान्या मरुतः सं मिमिक्षुः |
कया मती कुत एतास एते.अर्चन्ति शुष्मं वर्षणो वसूया ||
कस्य बरह्माणि जुजुषुर्युवानः को अध्वरे मरुत आ ववर्त |
शयेनानिव धरजतो अन्तरिक्षे केन महा मनसा रीरमाम ||
कुतस्त्वमिन्द्र माहिनः सन्नेको यासि सत्पते किं त इत्था |
सं पर्छसे समराणः शुभानैर्वोचेस्तन नो हरिवो यत्ते अस्मे ||
बरह्माणि मे मतयः शं सुतासः शुष्म इयर्ति परभ्र्तो मे अद्रिः |
आ शासते परति हर्यन्त्युक्थेमा हरी वहतस्ता नो अछ ||
अतो वयमन्तमेभिर्युजानाः सवक्षत्रेभिस्तन्वः शुम्भमानाः |
महोभिरेतानुप युज्महे नविन्द्र सवधामनु हि नो बभूथ ||
कव सया वो मरुतः सवधासीद यन मामेकं समधत्ताहिहत्ये |
अहं हयूग्रस्तविषस्तुविष्मान विश्वस्य शत्रोरनमं वधस्नैः ||
भूरि चकर्थ युज्येभिरस्मे समानेभिर्व्र्षभ पौंस्येभिः |
भूरीणि हि कर्णवामा शविष्ठेन्द्र करत्वा मरुतो यद्वशाम ||
वधीं वर्त्रं मरुत इन्द्रियेण सवेन भामेन तविषो बभूवान |
अहमेता मनवे विश्वश्चन्द्राः सुगा अपश्चकर वज्रबाहुः ||
अनुत्तमा ते मघवन नकिर्नु न तवावानस्ति देवता विदानः |
न जायमानो नशते न जातो यानि करिष्या कर्णुहिप्रव्र्द्ध ||
एकस्य चिन मे विभ्वस्त्वोजो या नु दध्र्ष्वान कर्णवै मनीषा |
अहं हयूग्रो मरुतो विदानो यानि चयवमिन्द्र इदीश एषाम ||
अमन्दन मा मरुत सतोमो अत्र यन मे नरः शरुत्यं बरह्म चक्र |
इन्द्राय वर्ष्णे सुमखाय मह्यं सख्ये सखायस्तन्वेतनूभिः ||
एवेदेते परति मा रोचमाना अनेद्यः शरव एषो दधानाः |
संचक्ष्या मरुतश्चन्द्रवर्णा अछान्त मे छदयाथा चनूनम ||
को नवत्र मरुतो मामहे वः पर यातन सखीन्रछा सखायः |
मन्मानि चित्रा अपिवातयन्त एषां भूत नवेदा म रतानाम ||
आ यद दुवस्याद दुवसे न कारुरस्माञ्चक्रे मान्यस्य मेधा |
ओ षु वर्त्त मरुतो विप्रमछेमा बरह्माणि जरिता वोर्चत ||
एष व सतोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य करोः |
एषा यासीष्ट तन्वे वयां विद्यामेषं वर्जनं जीरदानुम ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 164

अस्य वामस्य पलितस्य होतुस्तस्य भराता मध्यमो अस्त्यश्नः |
तर्तीयो भराता घर्तप्र्ष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम ||
सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा |
तरिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधितस्थुः ||
इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः |
सप्त सवसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम ||
को ददर्श परथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति |
भूम्या असुरस्र्गात्मा कव सवित को विद्वांसमुप गात परष्टुमेतत ||
पाकः पर्छामि मनसाविजानन देवानामेना निहिता पदानि |
वत्से बष्कये.अधि सप्त तन्तून वि तत्निरे कवय ओतवाु ||
अचिकित्वाञ्चिकितुषश्चिदत्र कवीन पर्छामि विद्मने न विद्वान |
वि यस्तस्तम्भ षळ इमा रजांस्यजस्य रूपे किमपि सविदेकम ||
इह बरवीतु य ईमङग वेदास्य वामस्य निहितं पदं वेः |
शीर्ष्णः कषीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदापुः ||
माता पितरं रत आ बभाज धीत्यग्रे मनसा सं हि जग्मे |
सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः ||
युक्ता मातासीद धुरि दक्षिणाया अतिष्ठद गर्भो वर्जनीष्वन्तः |
अमीमेद वत्सो अनु गामपश्यद विश्वरूप्यं तरिषु योजनेषु ||
तिस्रो मातॄस्त्रीन पितॄन बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव गलापयन्ति |
मन्त्रयन्ते दिवो अमुष्य पर्ष्ठे विश्वविदं वाचमविश्वमिन्वाम ||
दवादशारं नहि तज्जराय वर्वर्ति चक्रं परि दयां रतस्य |
आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ||
पञ्चपादं पितरं दवादशाक्र्तिं दिव आहुः परे अर्धे पुरीषिणम |
अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुरर्पितम ||
पञ्चारे चक्रे परिवर्तमाने तस्मिन्ना तस्थुर्भुवनानि विश्वा |
तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः ||
सनेमि चक्रमजरं वि वाव्र्त उत्तानायां दश युक्ता वहन्ति |
सूर्यस्य चक्षू रजसैत्याव्र्तं तस्मिन्नार्पिता भुवनानि विश्वा ||
साकंजानां सप्तथमहुरेकजं षळ इद यमा रषयो देवजा इति |
तेषामिष्टानि विहितानि धामश सथात्रे रेजन्ते विक्र्तानि रूपशः ||
सत्रियः सतीस्तानु मे पुंस आहुः पश्यदक्षण्वान नवि चेतदन्धः |
कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात स पितुष पितासत ||
अवः परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात |
सा कद्रीची कं सविदर्धं परागात कव सवित सूते नहि यूथे अन्तः ||
अवः परेण पितरं यो अस्यानुवेद पर एनावरेण |
कवीयमानः क इह पर वोचद देवं मनः कुतो अधि पराजातम ||
ये अर्वाञ्चस्तानु पराच आहुर्ये पराञ्चस्तानु अर्वाच आहुः |
इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ||
दवा सुपर्णा सयुजा सखाया समानं वर्क्षं परि षस्वजाते |
तयोरन्यः पिप्पलं सवाद्वत्त्यनश्नन्नन्यो अभि चाकशीति ||
यत्रा सुपर्णा अम्र्तस्य भागमनिमेषं विदथाभिस्वरन्ति |
इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ||
यस्मिन वर्क्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे |
तस्येदाहुः पिप्पलं सवाद्वग्रे तन नोन नशद यःपितरं न वेद ||
यद गायत्रे अधि गायत्रमाहितं तरैष्टुभाद वा तरैष्टुभं निरतक्षत |
यद वा जगज्जगत्याहितं पदं य इत तद विदुस्ते अम्र्तत्वमानशुः ||
गायत्रेण परति मिमीते अर्कमर्केण साम तरैष्टुभेन वाकम |
वाकेन वाकं दविपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ||
जगता सिन्धुं दिव्यस्थभायद रथन्तरे सूर्यं पर्यपश्यत |
गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना पर रिरिचे महित्वा ||
उप हवये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम |
शरेष्ठं सवं सविता साविषन नो.अभीद्धो घर्मस्तदु षु पर वोचम ||
हिङकर्ण्वती वसुपत्नी वसूनां वत्समिछन्ती मनसाभ्यागात |
दुहामश्विभ्यां पयो अघ्न्येयं स वर्धतां महते सौभगाय ||
गौरमीमेदनु वत्सं मिषन्तं मूर्धानं हिंं अक्र्णोन मातवा उ |
सर्क्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ||
अयं स शिङकते येन गौरभीव्र्ता मिमाति मायुं धवसनावधि शरिता |
सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद भवन्ती परति वव्रिमौहत ||
अनच्छये तुरगातु जीवमेजद धरुवं मध्य आ पस्त्यानाम |
जीवो मर्तस्य चरति सवधाभिरमर्त्यो मर्त्येना सयोनिः ||
अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम |
स सध्रीचीः स विशूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ||
य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन नुतस्मात |
स मातुर्योना परिवीतो अन्तर्बहुप्रजा निर्र्तिमा विवेश ||
दयौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पर्थिवीमहीयम |
उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात ||
पर्छामि तवा परमन्तं पर्थिव्याः पर्छामि यत्र भुवनस्यनाभिः |
पर्छामि तवा वर्ष्णो अश्वस्य रेतः पर्छामि वाचः परमं वयोम ||
इयं वेदिः परो अन्तः पर्थिव्या अयं यज्ञो भुवनस्य नाभिः |
अयं सोमो वर्ष्णो अश्वस्य रेतो बरह्मायं वाचःपरमं वयोम ||
सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति परदिशाविधर्मणि |
ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ||
अन वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि |
यदा मागन परथमजा रतस्यादिद व[चो अश्नुवे भागमस्याः ||
अपां परां एति सवधया गर्भीतो.अमर्त्यो मर्त्येना सयोनिः |
ता शश्वन्ता विषूचीना वियन्ता नयन्यं चिक्युर्न निचिक्युरन्यम ||
रचो अक्षरे परमे वयोमन यस्मिन देवा अधि विश्वे निषेदुः |
यस्तन न वेद किं रचा करिष्यति य इत तद विदुस्त इमे समासते ||
सूयवसाद भगवती हि भूया अथो वयं भगवन्तः सयाम |
अद्धि तर्णमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ||
गौरीर्मिमाय सलिलानि तक्षत्येकपदी दविपदी सा चतुष्पदी |
अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे वयोमन ||
तस्याः समुद्रा अधि वि कषरन्ति तेन जीवन्ति परदिशश्चतस्रः |
ततः कषरत्यक्षरं तद विश्वमुप जीवति ||
शकमयं धूममारादपश्यं विषूवता पर एनावरेण |
उक्षाणं पर्श्निमपचन्त वीरास्तानि धर्माणि परथमान्यासन ||
तरयः केशिन रतुथा वि चक्षते संवत्सरे वपत एक एषाम |
विश्वमेको अभि चष्टे शचीभिर्ध्राजिरेकस्य दद्र्शेन रूपम ||
चत्वारि वाक परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः |
गुहा तरीणि निहिता नेङगयन्ति तुरीयं वाचो मनुष्या वदन्ति ||
इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान |
एकं सद विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ||
कर्ष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत पतन्ति |
त आवव्र्त्रन सदनाद रतस्यादिद घर्तेन पर्थिवी वयुद्यते ||
दवादश परधयश्चक्रमेकं तरीणि नभ्यानि क उ तच्चिकेत |
तस्मिन साकं तरिशता न शङकवो.अर्पिताः षष्टिर्न चलाचलासः ||
यस्ते सतनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि |
यो रत्नधा वसुविद यः सुदत्रः सरस्वति तमिह धातवे कः ||
यज्ञेन यज्ञमयजन्त देवास्तनि धर्माणि परथमान्यासन |
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ||
समानमेतदुदकमुच्चैत्यव चाहभिः |
भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः ||
दिव्यं सुपर्णं वायसं बर्हन्तमपां गर्भं दर्शतमोषधीनाम |
अभीपतो वर्ष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमि ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 163

यदक्रन्दः परथमं जायमान उद्यन समुद्रादुत वा पुरीषात |
शयेनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन ||
यमेन दत्तं तरित एनमायुनगिन्द्र एणं परथमो अध्यतिष्ठत |
गन्धर्वो अस्य रशनामग्र्भ्णात सूरादश्वं वसवो निरतष्ट ||
असि यमो अस्यादित्यो अर्वन्नसि तरितो गुह्येन वरतेन |
असि सोमेन समया विप्र्क्त आहुस्ते तरीणि दिवि बन्धनानि ||
तरीणि त आहुर्दिवि बन्धनानि तरीण्यप्सु तरीण्यन्तः समुद्रे |
उतेव मे वरुणश्चन्त्स्यर्वन यत्रा त आहुः परमं जनित्रम ||
इमा ते वाजिन्नवमार्जनानीमा शफानां सनितुर्निधाना |
अत्रा ते भद्रा रशना अपश्यं रतस्य या अभिरक्षन्तिगोपाः ||
आत्मानं ते मनसारादजानामवो दिवा पतयन्तं पतंगम |
शिरो अपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्रि ||
अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिष आ पदेगोः |
यदा ते मर्तो अनु भोगमानळ आदिद गरसिष्ठ ओषधीरजीगः ||
अनु तवा रथो अनु मर्यो अर्वन्ननु गावो.अनु भगः कनीनाम |
अनु वरातासस्तव सख्यमीयुरनु देवा ममिरे वीर्यं ते ||
हिरण्यश्र्ङगो.अयो अस्य पादा मनोजवा अवर इन्द्र आसीत |
देवा इदस्य हविरद्यमायन यो अर्वन्तं परथमो अध्यतिष्ठत ||
ईर्मान्तासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः |
हंसा इव शरेणिशो यतन्ते यदाक्षिषुर्दिव्यमज्ममश्वाः ||
तव शरीरं पतयिष्ण्वर्वन तव चित्तं वात इव धरजीमान |
तव शर्ङगाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ||
उप परागाच्छसनं वाज्यर्वा देवद्रीचा मनसा दीध्यानः |
अजः पुरो नीयते नाभिरस्यानु पश्चात कवयो यन्तिरेभाः ||
उप परागात परमं यत सधस्थमर्वानछा पितरं मातरं च |
अद्या देवाञ जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 162

मा नो मित्रो वरुणो अर्यमायुरिन्द्र रभुक्षा मरुतः परिख्यन |
यद वाजिनो देवजतस्य सप्तेः परवक्ष्यामो विदथे वीर्याणि ||
यन निर्णिजा रेक्णसा पराव्र्तस्य रतिं गर्भीतां मुखतो नयन्ति |
सुप्रनजो मेम्यद विश्वरूप इन्द्रापूष्णोः परियमप्येति पाथः ||
एष छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः |
अभिप्रियं यत पुरोळाशमर्वता तवष्टेदेनं सौश्रवसाय जिन्वति ||
यद धविष्यं रतुशो देवयानं तरिर्मानुषाः पर्यश्वं नयन्ति |
अत्रा पूष्णः परथमो भाग एति यज्ञं देवेभ्यः परतिवेदयन्नजः ||
होताध्वर्युरावया अग्निमिन्धो गरावग्राभ उत शंस्ता सुविप्रः |
तेन यज्ञेन सवरंक्र्तेन सविष्टेन वक्षणा आप्र्णध्वम ||
यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति |
ये चार्वते पचनं सम्भरन्त्युतो तेषामभिगूर्तिर्न इन्वतु ||
उप परागात सुमन मे.अधायि मन्म देवानामाशा उप वीतप्र्ष्ठः |
अन्वेनं विप्रा रषयो मदन्ति देवानां पुष्टे चक्र्मा सुबन्धुम ||
यद वाजिनो दाम सुन्दानमर्वतो या शीर्षण्या रशनारज्जुरस्य |
यद वा घास्य परभ्र्तमास्ये तर्णं सर्वा ता ते अपि देवेष्वस्तु ||
यदश्वस्य करविषो मक्षिकाश यद वा सवरौ सवधितौ रिप्तमस्ति |
यद धस्तयोः शमितुर्यन नखेषु सर्वा ता ते अपि देवेष्वस्तु ||
यदूवध्यमुदरस्यापवाति य आमस्य करविषो गन्धो अस्ति |
सुक्र्ता तच्छमितारः कर्ण्वन्तूत मेधं शर्तपाकं पचन्तु ||
यत ते गात्रादग्निना पच्यमानादभि शूलं निहतस्यावधावति |
मा तद भूम्यामा शरिषन मा तर्णेषु देवेभ्यस्तदुशद्भ्यो रातमस्तु ||
ये वाजिनं परिपश्यन्ति पक्वं य ईमाहुः सुरभिर्निर्हरेति |
ये चार्वतो मांसभिक्षामुपासत उतो तेषामभिगूर्तिर्न इन्वतु ||
यन नीक्षणं मांस्पचन्या उखाया या पात्राणि यूष्णासेचनानि |
ऊष्मण्यापिधाना चरूणामङकाः सूनाःपरि भूषन्त्यश्वम ||
निक्रमणं निषदनं विवर्तनं यच्च पड्बीशमर्वतः |
यच्च पपौ यच्च घासिं जघास सर्वा ता ते अपि देवेष्वस्तु ||
मा तवाग्निर्ध्वनयीद धूमगन्धिर्मोखा भराजन्त्यभि विक्त जघ्रिः |
इष्टं वीतमभिगूर्तं वषट्क्र्तं तं देवासः परति गर्भ्णन्त्यश्वम ||
यदश्वाय वास उपस्त्र्णन्त्यधीवासं या हिरण्यान्यस्मै |
सन्दानमर्वन्तं पड्बीशं परिया देवेष्वा यामयन्ति ||
यत ते सादे महसा शूक्र्तस्य पार्ष्ण्या वा कशया वा तुतोद |
सरुचेव ता हविषो अध्वरेषु सर्वा ता ते बरह्मणासूदयामि ||
चतुस्त्रिंशद वाजिनो देवबन्धोर्वङकरीरश्वस्य सवधितिःसमेति |
अछिद्रा गात्रा वयुना कर्णोत परुष-परुरनुघुष्य वि शस्त ||
एकस्त्वष्तुरश्वस्या विशस्ता दवा यन्तारा भवतस्तथर्तुः |
या ते गात्राणां रतुथा कर्णोमि ता-ता पिण्डनां पर जुहोम्यग्नौ ||
मा तवा तपत परिय आत्मापियन्तं मा सवधितिस्तन्व आ तिष्ठिपत ते |
मा ते गर्ध्नुरविशस्तातिहाय छिद्रा गात्रण्यसिना मिथू कः ||
न वा उ एतन मरियसे न रिष्यसि देवानिदेषि पथिभिः सुगेभिः |
हरी ते युञ्जा पर्षती अभूतामुपास्थाद वाजी धुरि रासभस्य ||
सुगव्यं नो वाजी सवश्व्यं पुंसः पुत्रानुत विश्वापुषं रयिम |
अनागास्त्वं नो अदितिः कर्णोतु कषत्रं नो अश्वो वनतां हविष्मान ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 161

किमु शरेष्ठः किं यविष्ठो न आजगन किमीयते दूत्यं कद यदूचिम |
न निन्दिम चमसं यो महाकुलो.अग्ने भरातर्द्रुण इद भूतिमूदिम ||
एकं चमसं चतुरः कर्णोतन तद वो देवा अब्रुवन तद व आगमम |
सौधन्वना यद्येवा करिष्यथ साकं देवैर्यज्ञियासो भविष्यथ ||
अग्निं दूतं परति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः |
धेनुः कर्त्वा युवशा कर्त्वा दवा तानि भरातरनु वः कर्त्व्येमसि ||
चक्र्वांस रभवस्तदप्र्छत कवेदभूद यः सय दूतो न आजगन |
यदावाख्यच्चमसाञ्चतुरः कर्तानादित तवष्टा गनास्वन्तर्न्यानजे ||
हनामैनानिति तवष्टा यदब्रवीच्चमसं ये देवपानमनिन्दिषुः |
अन्या नामानि कर्ण्वते सुते सचानन्यैरेनान्कन्या नामभि सपरत ||
इन्द्रो हरी युयुजे अश्विना रथं बर्हस्पतिर्विश्वरूपामुपाजत |
रभुर्विभ्वा वाजो देवानगछत सवपसो यज्ञियम्भागमैतन ||
निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताक्र्णोतन |
सौधन्वना अश्वादश्वमतक्षत युक्त्वा रथमुप देवानयातन ||
इदमुदकं पिबतेत्यब्रवीतनेदं वा घा पिबता मुञ्जनेजनम |
सौधन्वना यदि तन नेव हर्यथ तर्तीये घ सवने मादयाध्वै ||
आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत |
वधर्यन्तीं बहुभ्यः परैको अब्रवीद रता वदन्तश्चमसानपिंशत ||
शरोणामेक उदकं गामवजति मांसमेकः पिंशति सूनयाभ्र्तम |
आ निम्रुचः शक्र्देको अपभरत किं सवित पुत्रेभ्यः पितरा उपावतुः ||
उद्वत्स्वस्मा अक्र्णोतन तर्णं निवत्स्वपः सवपस्यय नरः |
अगोह्यस्य यदसस्तना गर्हे तदद्येदं रभवो नानु गछथ ||
सम्मील्य यद भुवना पर्यसर्पत कव सवित तात्या पितर वासतुः |
अशपत यः करस्नं व अददे यः पराब्रवीत परोतस्म अब्रवीतन ||
सुषुप्वांस रभवस्तदप्र्छतागोह्य क इदं नो अबूबुधत |
शवानं बस्तो बोधयितारमब्रवीत सम्वत्सर इदमद्या वयख्यत ||
दिवा यन्ति मरुतो भूम्याग्निरयं वातो अन्तरिक्षेण यति |
अद्भिर्यति वरुणः समुद्रैर्युष्मानिछन्तः शवसो नपातः ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 160

ते हि दयावाप्र्थिवी विश्वशम्भुव रतावरी रजसो धारयत्कवी |
सुजन्मनी धिषणे अन्तरीयते देवो देवी धर्मणा सूर्यः शुचिः ||
उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः |
सुध्र्ष्टमे वपुष्ये न रोदसी पिता यत सीमभि रूपैरवासयत ||
स वह्निः पुत्रः पित्रोः पवित्रवान पुनाति धीरो भुवनानि मायया |
धेनुं च पर्श्निं वर्षभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत ||
अयं देवानामपसामपस्तमो यो जजान रोदसी विश्वशम्भुवा |
वि यो ममे रजसी सुक्रतूययाजरेभि सकम्भनेभिःसमान्र्चे ||
ते नो गर्णाने महिनी महि शरवः कषत्रं दयावाप्र्थिवी धासथो बर्हत |
येनाभि कर्ष्टीस्ततनाम विश्वहा पनाय्यमोजो अस्मे समिन्वतम ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 159

पर दयावा यज्ञैः पर्थिवी रताव्र्धा मही सतुषे विदथेषु परचेतसा |
देवेभिर्ये देवपुत्रे सुदंससेत्था धिया वार्याणि परभूषतः ||
उत मन्ये पितुरद्रुहो मनो मातुर्महि सवतवस्तद धवीमभिः |
सुरेतसा पितरा भूम चक्रतुरुरु परजाया अम्र्तंवरीमभिः ||
ते सूनवः सवपसः सुदंससो मही जज्ञुर्मातरा पूर्वचित्तये |
सथातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः ||
ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा |
नव्यं-नव्यं तन्तुमा तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः ||
तद राधो अद्य सवितुर्वरेण्यं वयं देवस्य परसवे मनामहे |
अस्मभ्यं दयावाप्र्थिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 158

वसू रुद्रा पुरुमन्तू वर्धन्ता दशस्यतं नो वर्षणावभिष्टौ |
दस्रा ह यद रेक्ण औचथ्यो वां पर यत सस्राथेकवाभिरूती ||
को वां दाशत सुमतये चिदस्यै वसू यद धेथे नमसा पदे गोः |
जिग्र्तमस्मे रेवतीः पुरन्धीः कामप्रेणेव मनसा चरन्ता ||
युक्तो ह यद वां तौग्र्याय पेरुर्वि मध्ये अर्णसो धायि पज्रः |
उप वामवः शरणं गमेयं शूरो नाज्म पतयद्भिरेवैः ||
उपस्तुतिरौचथ्यमुरुष्येन मा मामिमे पतत्रिणी वि दुग्धाम |
मा मामेधो दशतयश्चितो धाक पर यद वां बद्धस्त्मनि खादति कषाम ||
न मा गरन नद्यो मात्र्तमा दासा यदीं सुसमुब्धमवाधुः |
शिरो यदस्य तरैतनो वितक्षत सवयं दास उरो अंसावपि गध ||
दीर्घतमा मामतेयो जुजुर्वान दशमे युगे |
अपामर्थं यतीनां बरह्मा भवति सारथिः ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 157

अबोध्यग्निर्ज्म उदेति सूर्यो वयुषाश्चन्द्रा मह्यावो अर्चिषा |
आयुक्षातामश्विना यातवे रथं परासावीद देवः सविता जगत पर्थक ||
यद युञ्जाथे वर्षणमश्विना रथं घर्तेन नो मधुना कषत्रमुक्षतम |
अस्माकं बरह्म पर्तनासु जिन्वतं वयं धना शूरसाता भजेमहि ||
अर्वां तरिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः |
तरिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद दविपदे चतुष्पदे ||
आ न ऊर्जं वहतमश्विना युवं मधुमत्या नः कशया मिमिक्षतम |
परायुस्तारिष्टं नी रपांसि मर्क्षतं सेधतं दवेषो भवतं सचाभुवा ||
युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वन्तः |
युवमग्निं च वर्षणावपश्च वनस्पतीन्रश्विनावैरयेथाम ||
युवं ह सथो भिषजा भेषजेभिरथो ह सथो रथ्या राथ्येभिः |
अथो ह कषत्रमधि धत्थ उग्रा यो वां हविष्मान्मनसा ददाश ||

http://www.vogaz.com

g Veda Book 1 Hymn 156

भवा मित्रो न शेव्यो घर्तासुतिर्विभूतद्युम्न एवया उ सप्रथाः |
अधा ते विष्णो विदुषा चिदर्ध्य सतोमो यज्ञश्चराध्यो हविष्मता ||
यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति |
यो जातमस्य महतो महि बरवत सेदु शरवोभिर्युज्यं चिदभ्यसत ||
तमु सतोतारः पूर्व्यं यथा विद रतस्य गर्भं जनुषापिपर्तन |
आस्य जानन्तो नाम चिद विवक्तन महस्ते विष्णो सुमतिं भजामहे ||
तमस्य राजा वरुणस्तमश्विना करतुं सचन्त मारुतस्य वेधसः |
दाधार दक्षमुत्तममहर्विदं वरजं च विष्णुः सखिवानपोर्णुते ||
आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुक्र्ते सुक्र्त्तरः |
वेधा अजिन्वत तरिषधस्थ आर्यं रतस्य भागे यजमानमाभजत ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 155

पर वः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्चत |
या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना ||
तवेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति |
या मर्त्याय परतिधीयमानमित कर्शानोरस्तुरसनामुरुष्यथः ||
ता ईं वर्धन्ति मह्यस्य पौंस्यं नि मातरा नयति रेतसे भुजे |
दधाति पुत्रो.अवरं परं पितुर्नाम तर्तीयमधि रोचने दिवः ||
तत-तदिदस्य पौंस्यं गर्णीमसीनस्य तरतुरव्र्कस्य मीळ्हुषः |
यः पार्थिवानि तरिभिरिद विगामभिरुरु करमिष्टोरुगायाय जीवसे ||
दवे इदस्य करमणे सवर्द्र्शो.अभिख्याय मर्त्यो भुरण्यति |
तर्तीयमस्य नकिरा दधर्षति वयश्चन पतयन्तः पतत्रिणः ||
चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वर्त्तं वयतीन्रवीविपत |
बर्हच्छरीरो विमिमान रक्वभिर्युवाकुमारः परत्येत्याहवम ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 154

विष्णोर्नु कं वीर्याणि पर वोचं यः पार्थिवानि विममेरजांसि |
यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ||
पर तद विष्णु सतवते वीर्येण मर्गो न भीमः कुचरो गिरिष्ठाः |
यस्योरुषु तरिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ||
पर विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वर्ष्णे |
य इदं दीर्घं परयतं सधस्थमेको विममे तरिभिरित पदेभिः ||
यस्य तरी पूर्णा मधुना पदान्यक्षीयमाणा सवधयामदन्ति |
य उ तरिधातु पर्तिवीमुत दयामेको दाधार भुवनानि विश्वा ||
तदस्य परियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति |
उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः ||
ता वं वास्तून्युश्मसि गमध्यै यत्र गावो भूरिश्र्ङगायासः |
अत्राह तदुरुगायस्य वर्ष्णः परमं पदमव भाति भूरि ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 153

यजामहे वां महः सजोषा हव्येभिर्मित्रावरुणा नमोभिः |
घर्तैर्घ्र्तस्नू अध यद वामस्मे अध्वर्यवो न धीतिभिर्भरन्ति ||
परस्तुतिर्वां धाम न परयुक्तिरयामि मित्रावरुणा सुव्र्क्तिः |
अनक्ति यद वां विदथेषु होता सुम्नं वां सूरिर्व्र्षणावियक्षन ||
पीपाय धेनुरदितिर्र्ताय जनाय मित्रावरुणा हविर्दे |
हिनोति यद वां विदथे सपर्यन स रातहव्यो मानुषो न होता ||
उत वां विक्षु मद्यास्वन्धो गाव आपश्च पीपयन्त देवीः |
उतो नो अस्य पूर्व्यः पतिर्दन वीतं पातं पयस उस्रियायाः ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 152

युवं वस्त्रणि पुवसा वसाथे युवोरछिद्रा मन्तवो ह सर्गाः |
अवातिरतमन्र्तानि विश्व रतेन मित्रावरुणा सचेथे ||
एतच्चन तवो वि चिकेतदेषां सत्यो मन्त्रः कविशस्त रघावान |
तरिरश्रिं हन्ति चतुरश्रिरुग्रो देवनिदो ह परथमाजूर्यन ||
अपादेति परथमा पद्वतीनां कस्तद वां मित्रावरुणा चिकेत |
गर्भो भारं भरत्या चिदस्य रतं पिपर्त्यन्र्तं नि तारीत ||
परयन्तमित परि जारं कनीनां पश्यामसि नोपनिपद्यमानम |
अनवप्र्ग्णा वितता वसानं परियं मित्रस्य वरुणस्य धाम ||
अनश्वो जातो अनभीशुरर्वा कनिक्रदत पतयदूर्ध्वसानुः |
अचित्तं बरह्म जुजुषुर्युवानः पर मित्रे धाम वरुणेग्र्णन्तः ||
आ धेनवो मामतेयमवन्तीर्ब्रह्मप्रियं पीपयन सस्मिन्नूधन |
पित्वो भिक्षेत वयुनानि विद्वानासाविवासन्नदितिमुरुष्येत ||
आ वां मित्रावरुणा हव्यजुष्टिं नमसा देवाववसा वव्र्त्याम |
अस्माकं बरह्म पर्तनासु सह्या अस्माकं वर्ष्टिर्दिव्यासुपारा ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 151

मित्रं न यं शिम्या गोषु गव्यवः सवाध्यो विदथे अप्सुजीजनन |
अरेजेतां रोदसी पाजसा गिरा परति परियं यजतं जनुषमवः ||
यद ध तयद वां पुरुमीळ्हस्य सोमिनः पर मित्रासो न दधिरे सवाभुवः |
अध करतुं विदतं गतुमर्चत उत शरुतं वर्षणा पस्त्यावतः ||
आ वां भूषन कषितयो जन्म रोदस्योः परवाच्यं वर्षणा दक्षसे महे |
यदीं रताय भरथो यदर्वते पर होत्रया शिम्य वीथो अध्वरम ||
पर सा कषितिरसुर या महि परिय रतावानाव रतमा घोषथो बर्हत |
युवं दिवो बर्हतो दक्षमभुवं गां न धुर्युप युञ्जाथे अपः ||
मही अत्र महिना वारं रण्वथो.अरेणवस्तुज आ सद्मन धेनवः |
सवरन्ति ता उपरताति सूर्यमा निम्रुच उषसस्तक्ववीरिव ||
आ वं रताय केशिनीरनुषत मित्र यत्र वरुण गातुमर्चथः |
अव तमन सर्जतं पिन्वतं धियो युवं विप्रस्य मन्मनमिरज्यथः ||
यो वां यज्ञैः शशमानो ह दाशति कविर्होता यजति मन्मसाधनः |
उपाह तं गछथो वीथो अध्वरमछा गिरः सुमतिं गन्तमस्मयु ||
युवां यज्ञैः परथमा गोभिरञ्जत रतावना मनसो नप्रयुक्तिषु |
भरन्ति वां मन्मना संयता गिरो.अद्र्प्यता मनस रेवदशाथे ||
रेवद वयो दधाथे रेवदाशथे नरा मयाभिरितौति महिनम |
न वं दयावो.अहभिर्नोत सिन्धवो न देवत्वं पणयो नानशुर्मघम ||

http://www.vogaz.com

Thursday, 16 February 2012

Rig Veda Book 1 Hymn 150

पुरु तव दाश्वान वोचे.अरिरग्ने तव सविदा |
तोदस्येव शरण आ महस्य ||
वयनिनस्य धनिनः परहोषे चिदररुषः |
कदा चन परजिगतो अदेवयोः ||
स चन्द्रो विप्र मर्त्यो महो वराधन्तमो दिवि |
पर-परेत ते अग्ने वनुषः सयाम ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 149

महः स राय एषते पतिर्दन्निन इनस्य वसुनः पद आ |
उप धरजन्तमद्रयो विधन्नित ||
स यो वर्षा नरां न रोदस्योः शरवोभिरस्ति जीवपीतसर्गः |
पर यः सस्राणः शिश्रीत योनौ ||
आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्व |
सूरो न रुरुक्वाञ्छतात्मा ||
अभि दविजन्मा तरी रोचनानि विश्व रजांसि शुशुचनो अस्थात |
होता यजिष्ठो अपां सधस्थे ||
अयं स होत यो दविजन्मा विश्वा दधे वार्याणि शरवस्या |
मर्तो यो अस्मै सुतुको ददाश ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 148

मथीद यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम |
नि यं दधुर्मनुष्यासु विक्षु सवर्ण चित्रं वपुषे विभावम ||
ददानमिन न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकन |
जुषन्त विश्वन्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः ||
नित्ये चिन नु यं सदने जग्र्भ्रे परशस्तिभिर्दधिरे यज्ञियसः |
पर सू नयन्त गर्भयन्त इष्टावश्वासो न रथ्योररहणाः ||
पुरूणि दस्मो नि रिणाति जम्भैराद रोचते वन आ विभावा |
आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु दयून ||
न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति |
अन्धा अपश्या न दभन्नभिख्या नित्यास ईं परेतारो अरक्षन ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 147

कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः |
उभे यत तोके तनये दधाना रतस्य सामन रणयन्तदेवाः ||
बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य परभ्र्तस्य सवधावः |
पीयति तवो अनु तवो गर्णाति वन्दारुस्ते तन्वं वन्देग्ने ||
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन |
ररक्ष तान सुक्र्तो विश्ववेदा दिप्सन्त इद रिपवो नाह देभुः ||
यो नो अग्ने अररिवानघायुररातीवा मर्चयति दवयेन |
मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मर्क्षीष्ट तन्वं दुरुक्तैः ||
उत वा यः सहस्य परविद्वान मर्तो मर्तं मर्चयति दवयेन |
अतः पाहि सतवमान सतुवन्तमग्ने माकिर्नो दुरिताय धायीः ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 146

तरिमूर्धानं सप्तरश्मिं गर्णीषे.अनूनमग्निं पित्रोरुपस्थे |
निषत्तमस्य चरतो धरुवस्य विश्वा दिवो रोचनापप्रिवांसम ||
उक्षा महानभि ववक्ष एने अजरस्तस्थावितूतिर्र्ष्वः |
उर्व्याः पदो नि दधाति सानौ रिहन्त्यूधो अरुषासो अस्य ||
समानं वत्समभि संचरन्ती विष्वग धेनू वि चरतः सुमेके |
अनपव्र्ज्यानध्वनो मिमाने विश्वान केतानधि महोदधाने ||
धीरासः पदं कवयो नयन्ति नाना हर्दा रक्षमाणा अजुर्यम |
सिषासन्तः पर्यपश्यन्त सिन्धुमाविरेभ्यो अभवत्सूर्यो नॄन ||
दिद्र्क्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे |
पुरुत्रा यदभवत सूरहैभ्यो गर्भेभ्यो मघवा विश्वदर्शतः ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 145

तं पर्छता स जगामा स वेद स चिकित्वानीयते सा नवीयते |
तस्मिन सन्ति परशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस पतिः ||
तमित पर्छन्ति न सिमो वि पर्छति सवेनेव धीरो मनसा यदग्रभीत |
न मर्ष्यते परथमं नापरं वचो.अस्य करत्वसचते अप्रद्र्पितः ||
तमिद गछन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शर्णवद वचांसि मे |
पुरुप्रैषस्ततुरिर्यज्ञसाधनो.अछिद्रोतिः शिशुरादत्त सं रभः ||
उपस्थायं चरति यत समारत सद्यो जातस्तत्सार युज्येभिः |
अभि शवान्तं मर्शते नान्द्ये मुदे यदीं गछन्त्युशतीरपिष्ठितम ||
स ईं मर्गो अप्यो वनर्गुरुप तवच्युपमस्यां नि धायि |
वयब्रवीद वयुना मर्त्येभ्यो.अग्निर्विद्वान रतचिद धि सत्यः ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 144

एति पर होता वरतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियम |
अभि सरुचः करमते दक्षिणाव्र्तो या अस्य धाम परथमं ह निंसते ||
अभीं रतस्य दोहना अनूषत योनौ देवस्य सदने परीव्र्ताः |
अपामुपस्थे विभ्र्तो यदावसदध सवधा अधयद याभिरीयते ||
युयूषतः सवयसा तदिद वपुः समानमर्थं वितरित्रता मिथः |
आदीं भगो न हव्यः समस्मदा वोळ्हुर्न रश्मीन समयंस्त सारथिः ||
यमीं दवा सवयसा सपर्यतः समाने योना मिथुना समोकसा |
दिवा न नक्तं पलितो युवाजनि पुरू चरन्नजरो मानुषा युगा ||
तमीं हिन्वन्ति धीतयो दश वरिशो देवं मर्तास ऊतये हवामहे |
धनोरधि परवत आ स रण्वत्यभिव्रजद्भिर्वयुना नवाधित ||
तवं हयग्ने दिव्यस्य राजसि तवं पार्थिवस्य पशुपा इव तमना |
एनी त एते बर्हती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते ||
अग्ने जुषस्व परति हर्य तद वचो मन्द्र सवधाव रतजात सुक्रतो |
यो विश्वतः पर्त्यंं असि दर्शतो रण्वः सन्द्र्ष्टौ पितुमानिव कषयः ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 143

पर तव्यसीं नव्यसीं धीतिमग्नये वाचो मतिं सहसःसूनवे भरे |
अपां नपाद यो वसुभिः सह परियो होता पर्थिव्यां नयसीदद रत्वियः ||
स जायमानः परमे वयोमन्याविरग्निरभवन मातरिश्वने |
अस्य करत्वा समिधानस्य मज्मना पर दयावा शोचिः पर्थिवी अरोचयत ||
अस्य तवेषा अजरा अस्य भानवः सुसन्द्र्शः सुप्रतीकस्यसुद्युतः |
भात्वक्षसो अत्यक्तुर्न सिन्धवो.अग्ने रेजन्ते अससन्तो अजराः ||
यमेरिरे भर्गवो विश्ववेदसं नाभा पर्थिव्या भुवनस्य मज्मना |
अग्निं तं गीर्भिर्हिनुहि सव आ दमे य एको वस्वो वरुणो न राजति ||
न यो वराय मरुतामिव सवनः सेनेव सर्ष्टा दिव्या यथाशनिः |
अग्निर्जम्भैस्तिगितैरत्ति भर्वति योधो न शत्रून स वना नय रञ्जते ||
कुविन नो अग्निरुचथस्य वीरसद वसुष कुविद वसुभिः काममावरत |
चोदः कुवित तुतुज्यात सातये धियः शुचिप्रतीकं तमया धिया गर्णे ||
घर्तप्रतीकं व रतस्य धूर्षदमग्निं मित्रं न समिधान रञ्जते |
इन्धानो अक्रो विदथेषु दीद्यच्छुक्रवर्णामुदु नो यंसते धियम ||
अप्रयुछन्नप्रयुछद्भिरग्ने शिवेभिर्नः पायुभिः पाहि शग्मैः |
अदब्धेभिरद्र्पितेभिरिष्टे.अनिमिषद्भिः परि पाहि नो जाः ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 142

समिद्धो अग्न आ वह देवानद्य यतस्रुचे |
तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ||
घर्तवन्तमुप मासि मधुमन्तं तनूनपात |
यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ||
शुचिः पावको अद्भुतो मध्वा यज्ञं मिमिक्षति |
नराशंसः तरिरा दिवो देवो देवेषु यज्ञियः ||
ईळितो अग्न आ वहेन्द्रं चित्रमिह परियम |
इयं हि तवा मतिर्ममाछा सुजिह्व वच्यते ||
सत्र्णानासो यतस्रुचो बर्हिर्यज्ञे सवध्वरे |
वर्ञ्जे देवव्यचस्तममिन्द्राय शर्म सप्रथः ||
वि शरयन्तां रताव्र्धः परयै देवेभ्यो महीः |
पावकासः पुरुस्प्र्हो दवारो देवीरसश्चतः ||
आ भन्दमाने उपाके नक्तोषासा सुपेशसा |
यह्वी रतश्यमातरा सीदतां बर्हिरा सुमत ||
मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी |
यज्ञं नो यक्षतामिमं सिध्रमद्य दिविस्प्र्शम ||
शुचिर्देवेष्वर्पिता होत्रा मरुत्सु भारती |
इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः ||
तन नस्तुरीपमद्भुतं पुरु वारं पुरु तमना |
तवष्टापोषाय वि षयतु राये नाभा नो अस्मयुः ||
अवस्र्जन्नुप तमना देवान यक्षि वनस्पते |
अग्निर्हव्या सुषूदति देवो देवेषु मेधिरः ||
पूषण्वते मरुत्वते विश्वदेवाय वायवे |
सवाहा गायत्रवेपसे हव्यमिन्द्राय कर्तन ||
सवाहाक्र्तान्या गह्युप हव्यानि वीतये |
इन्द्रा गहि शरुधी हवं तवां हवन्ते अध्वरे ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 141

बळ इत्था तद वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि |
यदीमुप हवरते साधते मतिर्र्तस्य धेन अनयन्त सस्रुतः ||
पर्क्षो वपुः पितुमान नित्य आ शये दवितीयमा सप्तशिवासु मात्र्षु |
तर्तीयमस्य वर्षभस्य दोहसे दशप्रमतिं जनयन्त योषणः ||
निर्यदीं बुध्नान महिषस्य वर्पस ईशानासः शवसाक्रन्त सूरयः |
यदीमनु परदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति ||
पर यत पितुः परमान नीयते पर्या पर्क्षुधो वीरुधो दंसु रोहति |
उभा यदस्य जनुषं यदिन्वत आदिद यविष्ठो अभवद घर्णा शुचिः ||
आदिन मातॄराविशद यास्वा शुचिरहिंस्यमान उर्वियावि वाव्र्धे |
अनु यत पूर्वा अरुहत सनाजुवो नि नव्यसीष्ववरासु धावते ||
आदिद धोतारं वर्णते दिविष्टिषु भगमिव पप्र्चानास रञ्जते |
देवान यत करत्वा मज्मना पुरुष्टुतो मर्तं संसं विश्वधा वेति धायसे ||
वि यदस्थाद यजतो वातचोदितो हवारो न वक्वा जरणा अनाक्र्तः |
तस्य पत्मन दक्षुषः कर्ष्णजंहसः शुचिजन्मनो रज आ वयध्वनः ||
रथो न यातः शिक्वभिः कर्तो दयामङगेभिररुषेभिरीयते |
आदस्य ते कर्ष्णासो दक्षि सूरयः शूरस्येव तवेषथादीषते वयः ||
तवया हयग्ने वरुणो धर्तव्रतो मित्रः शाशद्रे अर्यमा सुदानवः |
यत सीमनु करतुना विश्वथा विभुररान न नेमिः परिभूरजायथाः ||
तवमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि |
तं तवा नु नव्यं सहसो युवन वयं भगं न कारेमहिरत्न धीमहि ||
अस्मे रयिं न सवर्थं दमूनसं भगं दक्षं न पप्र्चासि धर्णसिम |
रश्मीन्रिव यो यमति जन्मनी उभे देवानां शंसं रत आ च सुक्रतुः ||
उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शर्णवच्चन्द्ररथः |
स नो नेषन नेषतमैरमूरो.अग्निर्वामं सुवितं वस्यो अछ ||
अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय परतरं दधानः |
अमी च ये मघवानो वयं च मिहं न सूरो अतिनिष टतन्युः ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 140

वेदिषदे परियधामाय सुद्युते धासिम इव पर भरा योनिम अग्नये |
वस्त्रेणेव वासया मन्मना शुचिं जयोतीरथं शुक्रवर्णं तमोहनम ||
अभि दविजन्मा तरिव्र्दन्नं रज्यते संवत्सरे वाव्र्धे जग्धमी पुनः |
अन्यस्यासा जिह्वय जेन्यो वर्षा नयन्येन वनिनोम्र्ष्ट वरणः ||
कर्ष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मतरा शिशुम |
पराचजिह्वं धवसयन्तं तर्षुच्युतमा साच्यं कुपयं वर्धनं पितुः ||
मुमुक्ष्वो मनवे मनवस्यते रघुद्रुवः कर्ष्णसीतास ऊ जुवः |
असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः ||
आदस्य ते धवसयन्तो वर्थेरते कर्ष्णमभ्वं महि वर्पःकरिक्रतः |
यत सीं महीमवनिं पराभि मर्म्र्शदभिश्वसन सतनयन्नेति नानदत ||
भूषन न यो.अधि बभ्रूषु नम्नते वर्षेव पत्नीरभ्येति रोरुवत |
ओजायमानस्तन्वश्च शुम्भते भीमो न शर्न्गादविधव दुर्ग्र्भिः ||
स संस्तिरो विष्टिरः सं गर्भयति जनन्नेव जानतीर्नित्य आ शये |
पुनर्वर्धन्ते अपि यन्ति देव्यमन्यद वर्पः पित्रोः कर्ण्वते सचा ||
तमग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास्तस्थुर्मम्रुषीः परायवे पुनः |
तासां जरां परमुञ्चन्नेति नानददसुं परं जनयञ जीवमस्त्र्तम ||
अधीवसं परि मतु रिहन्नह तुविग्रेभिः सत्वभिर्याति वि जरयः |
वयो दधत पद्वते रेरिहत सदानु शयेनी सचतेवर्तनीरह ||
अस्माकमग्ने मघवत्सु दीदिह्यध शवसीवान वर्षभो दमूनाः |
अवास्या शिशुमतीरदीदेर्वर्मेव युत्सु परिजर्भुराणः ||
इदमग्ने सुधितं दुर्धितादधि परियादु चिन मन्मनः परेयो अस्तु ते |
यत ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यंवनसे रत्नमा तवम ||
रथाय नावमुत नो गर्हाय नित्यारित्रां पद्वतीं रास्यग्ने |
अस्माकं वीरानुत नो मघोनो जनांश्च या] पारयाच्छर्म या च ||
अभी नो अग्न उक्थमिज्जुगुर्या दयावाक्षामा सिन्धवश्च सवगूर्ताः |
गव्यं यव्यं यन्तो दीर्घाहेषं वरमरुण्यो वरन्त ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 139

अस्तु शरौषट पुरो अग्नीं धिया दध आ नु तच छर्धो दिव्यं वर्णीमह इन्द्रवायू वर्णीमहे |
यद ध कराणा विवस्वति नाभा संदायि नव्यसी |
अध पर सू न उप यन्तु धीतयो देवां अछा न धीतयः ||
यद ध तयन मित्रावरुणाव रताद अध्य आददाथे अन्र्तं सवेन मन्युना दक्षस्य सवेन मन्युना |
युवोर इत्थाधि सद्मस्व अपश्याम हिरण्ययम ||
धीभिश चन मनसा सवेभिर अक्षभिः सोमस्य सवेभिर अक्षभिः ||
युवां सतोमेभिर देवयन्तो अश्विनाश्रावयन्त इव शलोकम आयवो युवां हव्याभ्य आयवः |
युवोर विश्वा अधि शरियः पर्क्षश च विश्ववेदसा |
परुषायन्ते वाम पवयो हिरण्यये रथे दस्रा हिरण्यये ||
अचेति दस्रा वय नाकम रण्वथो युञ्जते वां रथयुजो दिविष्टिष्व अध्वस्मानो दिविष्टिषु |
अधि वां सथाम वन्धुरे रथे दस्रा हिरण्यये |
पथेव यन्ताव अनुशासता रजो ऽञजसा शासता रजः ||
शचीभिर नः शचीवसू दिवा नक्तं दशस्यतम |
मा वां रातिर उप दसत कदा चनास्मद रातिः कदा चन ||
वर्षन्न इन्द्र वर्षपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस तुभ्यं सुतास उद्भिदः |
ते तवा मन्दन्तु दावने महे चित्राय राधसे |
गीर्भिर गिर्वाह सतवमान आ गहि सुम्र्ळीको न आ गहि ||
ओ षू णो अग्ने शर्णुहि तवम ईळितो देवेभ्यो बरवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः |
यद ध तयाम अङगिरोभ्यो धेनुं देवा अदत्तन |
वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा ||
मो षु वो अस्मद अभि तानि पौंस्या सना भूवन दयुम्नानि मोत जारिषुर अस्मत पुरोत जारिषुः |
यद वश चित्रं युगे-युगे नव्यं घोषाद अमर्त्यम |
अस्मासु तन मरुतो यच च दुष्टरं दिध्र्ता यच च दुष्टरम ||
दध्यङ ह मे जनुषम पूर्वो अङगिराः परियमेधः कण्वो अत्रिर मनुर विदुस ते मे पूर्वे मनुर विदुः |
तेषां देवेष्व आयतिर अस्माकं तेषु नाभयः |
तेषाम पदेन मह्य आ नमे गिरेन्द्राग्नी आ नमे गिरा ||
होता यक्षद वनिनो वन्त वार्यम बर्हस्पतिर यजति वेन उक्षभिः पुरुवारेभिर उक्षभिः |
जग्र्भ्मा दूरादिशं शलोकम अद्रेर अध तमना |
अधारयद अररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ||
ये देवासो दिव्य एकादश सथ पर्थिव्याम अध्य एकादश सथ |
अप्सुक्षितो महिनैकादश सथ ते देवासो यज्ञम इमं जुषध्वम ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 138

पर-पर पूष्णस तुविजातस्य शस्यते महित्वम अस्य तवसो न तन्दते सतोत्रम अस्य न तन्दते |
अर्चामि सुम्नयन्न अहम अन्त्यूतिम मयोभुवम |
विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ||
पर हि तवा पूषन्न अजिरं न यामनि सतोमेभिः कर्ण्व रणवो यथा मर्ध उष्ट्रो न पीपरो मर्धः |
हुवे यत तवा मयोभुवं देवं सख्याय मर्त्यः |
अस्माकम आङगूषान दयुम्निनस कर्धि वाजेषु दयुम्निनस कर्धि ||
यस्य ते पूषन सख्ये विपन्यवः करत्वा चित सन्तो ऽवसा बुभुज्रिर इति करत्वा बुभुज्रिरे |
ताम अनु तवा नवीयसीं नियुतं राय ईमहे |
अहेळमान उरुशंस सरी भव वाजे-वाजे सरी भव ||
अस्या ऊ षु ण उप सातये भुवो ऽहेळमानो ररिवां अजाश्व शरवस्यताम अजाश्व |
ओ षु तवा वव्र्तीमहि सतोमेभिर दस्म साधुभिः |
नहि तवा पूषन्न अतिमन्य आघ्र्णे न ते सख्यम अपह्नुवे ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 137

सुषुमा यातमद्रिभिर्गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे | आ राजाना दिविस्प्र्शास्मत्रा गन्तमुप नः |
इमे वां मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः ||
इम आ यातम इन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः |
उत वाम उषसो बुधि साकं सूर्यस्य रश्मिभिः |
सुतो मित्राय वरुणाय पीतये चारुर रताय पीतये ||
तां वां धेनुं न वासरीम अंशुं दुहन्त्य अद्रिभिः सोमं दुहन्त्य अद्रिभिः |
अस्मत्रा गन्तम उप नो ऽरवाञ्चा सोमपीतये |
अयं वाम मित्रावरुणा नर्भिः सुतः सोम आ पीतये सुतः ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 136

पर सु जयेष्ठं निचिराभ्यां बर्हन नमो हव्यं मतिं भरता मर्ळयद्भ्यां सवादिष्ठं मर्ळयद्भ्याम | ता सम्राजाघ्र्तासुती यज्ञे-यज्ञ उपस्तुता |
अथैनोः कषत्रं न कुतश्चनाध्र्षे देवत्वं नू चिदाध्र्षे ||
अद्रशि गातुरुरवे वरीयसी पन्था रतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः | दयुक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च |
अथा दधाते बर्हदुक्त्य्हं वयौपस्तुत्यं बर्हद वयः ||
जयोतिष्मतीमदितिं धारयत्क्षितिं सवर्वतीमा सचेते दिवे-दिवे जाग्र्वांसा दिवे-दिवे | जयोतिष्मत कषत्रमाशाते आदित्या दानुनस पती |
मित्रस्तयोर्वरुणो यातयज्जनो.अर्यमा यातयज्जनः ||
अयं मित्राय वरुणाय शन्तमः सोमो भूत्ववपानेष्वाभगो देवो देवेष्वाभगः | तं देवासो जुषेरत विश्वे अद्य सजोषसः |
तथा राजाना करथो यदिमह रतावाना यदीमहे ||
यो मित्राय वरुणायाविधज्जनो.अनर्वाणं तं परि पातोंहसो दाश्वांसं मर्तमंहसः | तमर्यमाभि रक्षत्य रजूयन्तमनु वरतम |
उक्थैर्य एनोः परिभूषति वरतं सतोमैराभूषति वरतम ||
नमो दिवे बर्हते रोदसीभ्यां मित्राय वोचं वरुणाय मीळ्हुषे सुम्र्ळीकाय मीळ्हुषे | इन्द्रमग्निमुप सतुहि दयुक्षमर्यमणं भगम |
जयोग जीवन्तः परजया सचेमहि सोमस्योती सचेमहि ||
ऊती देवानां वयमिन्द्रवन्तो मंसीमहि सवयशसो मरुद्भिः |
अग्निर्मित्रो वरुणः शर्म यंसन तदश्याम मघवानो वयं च ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 135

सतीर्णं बर्हिरुप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर्नियुत्वते | तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे |
पर ते सुतासो मधुमन्तो अस्थिरन मदाय करत्वे अस्थिरन ||
तुभ्यायं सोमः परिपूतो अद्रिभि सपार्हा वसानः परि कोशमर्षति शुक्रा वसानो अर्षति | तवायं भाग आयुषुसोमो देवेषु हूयते |
वह वायो नियुतो याह्यस्मयुर्जुषाणो याह्यस्मयुः ||
आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि वीतये वायो हव्यानि वीतये | तवायं भाग रत्वियः सरश्मिः सूर्ये सचा |
अध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत ||
आ वां रथो नियुत्वान वक्षदवसे.अभि परयांसि सुधितानि वीतये वायो हव्यानि वीतये | पिबतं मध्वो अन्धसः पूर्वपेयं हि वां हितम |
वायवा चन्द्रेण राधसा गतमिन्द्रश्च राधसा गतम ||
आ वां धियो वव्र्त्युरध्वरानुपेममिन्दुं मर्म्र्जन्त वाजिनमाशुमत्यं न वाजिनम | तेषां पिबतमस्मयू आ नो गन्तमिहोत्या |
इन्द्रवायू सुतानामद्रिभिर्युवं मदाय वाजदा युवम ||
इमे वां सोमा अप्स्वा सुता इहाध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत | एते वामभ्यस्र्क्षत तिरः पवित्रमाशवः |
युवायवो.अति रोमाण्यव्यया सोमासो अत्यव्यया ||
अति वायो ससतो याहि शश्वतो यत्र गरावा वदति तत्र गछतं गर्हमिन्द्रश्च गछतम |
वि सून्र्ता दद्र्शे रीयते घर्तमा पूर्णया नियुता याथो अध्वरमिन्द्रश्च याथो अध्वरम ||
अत्राह तद वहेथे मध्व आहुतिं यमश्वत्थमुपतिष्ठन्त जायवो.अस्मे ते सन्तु जायवः |
साकं गावः सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः ||
इमे ये ते सु वायो बाह्वोजसो.अन्तर्नदी ते पतयन्त्युक्षणो महि वराधन्त उक्षणः | धन्वञ्चिद ये अनाशवो जीराश्चिदगिरौकसः |
सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर्दुर्नियन्तवः ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 134

आ तवा जुवो रारहाणा अभि परयो वायो वहन्त्विह पूर्वपीतये सोमस्य पूर्वपीतये | ऊर्ध्वा ते अनु सून्र्ता मनस्तिष्ठतु जानती |
नियुत्वता रथेना याहि दावने वायो मखस्य दावने ||
मन्दन्तु तवा मन्दिनो वायविन्दवो.अस्मत कराणासः सुक्र्ता अभिद्यवो गोभिः कराणा अभिद्यवः | यद ध कराणा] इरध्यै दक्षं सचन्त ऊतयः |
सध्रीचीना नियुतो दावने धिय उप बरुवत ईं धियः ||
वायुर्युङकते रोहिता वायुररुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे | पर बोधया पुरन्धिंजार आ ससतीमिव |
पर चक्षय रोदसी वासयोषसः शरवसे वासयोषसः ||
तुभ्यमुषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु | तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते |
अजनयो मरुतो वक्षणाभ्योदिव आ वक्षणाभ्यः ||
तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणन्तभुर्वण्यपामिषन्त भुर्वणि | तवां तसारी दसमानो भगमीट्टे तक्ववीये |
तवां विश्वस्माद भुवनात पासि धर्मणासुर्यात पासि धर्मण ||
तवं नो वायवेषामपूर्व्यः सोमानां परथमः पीतिमर्हसि सुतानां पीतिमर्हसि | उतो विहुत्मतीनां विशां ववर्जुषीणाम |
विश्वा इत ते धेनवो दुह्र आशिरं घर्तं दुह्रत आशिरम ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 133

उभे पुनामि रोदसी रतेन दरुहो दहामि सं महीरनिन्द्राः |
अभिव्लग्य यत्र हता अमित्रा वैलस्थानं परि तर्ळ्हा अशेरन ||
अभिव्लग्या चिदद्रिवः शीर्षा यातुमतीनाम |
छिन्धि वटूरिणा पदा महावटूरिणा पदा ||
अवासां मघवञ जहि शर्धो यातुमतीनाम |
वैलस्थानके अर्मके महावैलस्थे अर्मके ||
यासां तिस्रः पञ्चाशतो.अभिव्लङगैरपावपः |
तत सुते मनायति तकत सु ते मनायति ||
पिशङगभ्र्ष्टिमम्भ्र्णं पिशाचिमिन्द्र सं मर्ण |
सर्वंरक्षो नि बर्हय ||
अवर्मह इन्द्र दाद्र्हि शरुधी नः शुशोच हि दयौः कषान भीषानद्रिवो घर्णान न भीषानद्रिवः | शुष्मिन्तमो हि शुष्मिभिर्वधैरुग्रेभिरीयसे |
अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः ||
वनोति हि सुन्वन कषयं परीणसः सुन्वानो हि षमा यजत्यव दविषो देवानामव दविषः | सुन्वान इत सिषासति सहस्रा वाज्यव्र्तः |
सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 132

तवया वयं मघवन पूर्व्ये धन इन्द्रत्वोताः सासह्याम पर्तन्यतो वनुयाम वनुष्यतः | नेदिष्ठे अस्मिन्नहन्यधि वोचा नु सुन्वते |
अस्मिन यज्ञे वि चयेमा भरे कर्तं वाजयन्तो भरे कर्तम ||
सवर्जेषे भर आप्रस्य वक्मन्युषर्बुधः सवस्मिन्नञ्जसिक्राणस्य सवस्मिन्नञ्जसि | अहन्निन्द्रो यथा विदे शीर्ष्णा-शीर्ष्णोपवाच्यः |
अस्मत्रा ते सध्र्यक सन्तु रातयो भद्रा भद्रस्य रातयः ||
तत तु परयः परत्नथा ते शुशुक्वनं यस्मिन यज्ञे वारमक्र्ण्वत कषयं रतस्य वारसि कषयम | वि तद वोचेरध दवितान्तः पश्यन्ति रश्मिभिः |
स घा विदे अन्विन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः ||
नू इत्था ते पूर्वथा च परवाच्यं यदङगिरोभ्यो.अव्र्णोरप वरजमिन्द्र शिक्षन्नप वरजम | ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च |
सुन्वद्भ्यो रन्धया कं चिदव्रतं हर्णायन्तं चिदव्रतम ||
सं यज्जनान करतुभिः शूर ईक्षयद धने हिते तरुषन्त शरवस्यवः पर यक्षन्त शरवस्यवः | तस्मा आयुः परजावदिद बाधे अर्चन्त्योजसा |
इन्द्र ओक्यं दिधिषन्त धीतयो देवानछा न धीतयः ||
युवं तमिन्द्रापर्वता पुरोयुधा यो नः पर्तन्यादप तं-तमिद धतं वज्रेअ तं-तमिद धतम | दूरे चत्ताय छन्त्सद गहनं यदिनक्षत |
अस्माकं शत्रून परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 131

इन्द्राय हि दयौरसुरो अनम्नतेन्द्राय मही पर्थिवी वरीमभिर्द्युम्नसाता वरीमभिः | इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः |
इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा ||
विश्वेषु हि तवा सवनेषु तुञ्जते समानमेकं वर्षमण्यवः पर्थक सवः सनिष्यवः पर्थक | तं तवा नावं न पर्षणिं शूषस्य धुरि धीमहि |
इन्द्रं न यज्ञैश्चितयन्त आयव सतोमेभिरिन्द्रमायवः ||
वि तवा ततस्रे मिथुना अवस्यवो वरजस्य साता गव्यस्य निःस्र्जः सक्षन्त इन्द्र निःस्र्जः | यद गव्यन्ता दवा जना सवर्यन्ता समूहसि |
आविष करिक्रद वर्षणं सचाभुवं वज्रमिन्द्र सचाभुवम ||
विदुष टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः | शासस्तमिन्द्र मर्त्यमयज्युं शवसस पते |
महीममुष्णाः पर्थिवीमिमा अपो मन्दसान इमा अपः ||
आदित ते अस्य वीर्यस्य चर्किरन मदेषु वर्षन्नुशिजो यदाविथ सखीयतो यदाविथ | चकर्थ कारमेभ्यः पर्तनासु परवन्तव |
ते अन्याम-अन्यां नद्यं सनिष्णत शरवस्यन्तः सनिष्णत ||
उतो नो अस्या उषसो जुषेत हयर्कस्य बोधि हविषो हवीमभिः सवर्षाता हवीमभिः | यदिन्द्र हन्तवे मर्धो वर्षा वज्रिञ्चिकेतसि |
आ मे अस्य वेधसो नवीयसो मन्म शरुधि नवीयसः ||
तवं तमिन्द्र वाव्र्धानो अस्मयुरमित्रयन्तं तुविजात मर्त्यं वज्रेण शूर मर्त्यम | जहि यो नो अघायति शर्णुष्व सुश्रवस्तमः |
रिष्टं न यामन्नप भूतु दुर्मतिर्विश्वाप भूतु दुर्मतिः ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 130

एन्द्र याह्युप नः परावतो नायमछा विदथानीव सत्पतिरस्तं राजेव सत्पतिः | हवामहे तवा वयं परयस्वन्तः सुते सचा |
पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये ||
पिबा सोममिन्द्र सुवानमद्रिभिः कोशेन सिक्तमवतं नवंसगस्तात्र्षाणो न वंसगः | मदाय हर्यतय ते तुविष्टमाय धायसे |
आ तवा यछन्तु हरितो न सूर्यमहाविश्वेव सूर्यम ||
अविन्दद दिवो निहितं गुहा निधिं वेर्न गर्भं परिवीतमश्मन्यनन्ते अन्तरश्मनि | वरजं वज्रि गवामिव सिषासन्नङगिरस्तमः |
अपाव्र्णोदिष इन्द्रः परीव्र्ता दवार इषः परीव्र्ताः ||
दाद्र्हाणो वज्रमिन्द्रो गभस्त्योः कषद्मेव तिग्ममसनायसं शयदहिहत्याय सं शयत | संविव्यान ओजसा शवोभिरिन्द्र मज्मना |
तष्टेव वर्क्षं वनिनो नि वर्श्चसि परश्वेव नि वर्श्चसि ||
तवं वर्था नद्य इन्द्र सर्तवे.अछा समुद्रमस्र्जो रथानिव वाजयतो रथानिव | इत ऊतीरयुञ्जत समानमर्थमक्षितम |
धेनूरिव मनवे विश्वदोहसो जनाय विश्वदोहसः ||
इमां ते वाचं वसूयन्त आयवो रथं न धीरः सवपातक्षिषुः सुम्नाय तवामतक्षिषुः | शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम |
अत्यमिव शवसे सातये धना विश्वा धनानि सातये ||
भिनत पुरो नवतिमिन्द्र पूरवे दिवोदासाय महि दाशुषे नर्तो वज्रेण दाशुषे नर्तो | अतिथिग्वाय शम्बरं गिरेरुग्रोवाभरत |
महो धनानि दयमान ओजसा विश्वा धनान्योजसा ||
इन्द्रः समत्सु यजमानमार्यं परावद विश्वेषु शतमूतिराजिषु सवर्मीळ्हेष्वाजिषु | मनवे शासदव्रतान तवचं कर्ष्णामरन्धयत |
दक्षन न विश्वं तत्र्षाणमोषतिन्यर्शसानमोषति ||
सूरश्चक्रं पर वर्हज्जात ओजसा परपित्वे वाचमरुणो मुषायतीशान आ मुषायति | उशना यत परावतो.अजगन्नूतये कवे |
सुम्नानि विश्वा मनुषेव तुर्वणिरहा विश्वेवतुर्वणिः ||
स नो नव्येभिर्व्र्षकर्मन्नुक्थैः पुरां दर्तः पायुभिःपाहि शग्मैः |
दिवोदासेभिरिन्द्र सतवानो वाव्र्धीथा अहोभिरिव दयौः ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 129

यं तवं रथमिन्द्र मेधसातये.अपाका सन्तमिषिर परणयसि परानवद्य नयसि | सद्यश्चित तमभिष्टये करो वशश्च वाजिनम |
सास्माकमनवद्य तूतुजान वेधसामिमां वाचं न वेधसाम ||
स शरुधि यः समा पर्तनासु कासु चिद दक्षाय्य इन्द्र भरहूतये नर्भिरसि परतूर्तये नर्भिः | यः शूरैः सवः सनिता यो विप्रैर्वाजं तरुता |
तमीशानास इरधन्त वाजिनं पर्क्षमत्यं न वाजिनम ||
दस्मो हि षमा वर्षणं पिन्वसि तवचं कं चिद यावीरररुं शूर मर्त्यं परिव्र्णक्षि मर्त्यम | इन्द्रोत तुभ्यं तद्दिवे तद रुद्राय सवयशसे |
मित्राय वोचं वरुणाय सप्रथः सुम्र्ळीकाय सप्रथः ||
अस्माकं व इन्द्रमुश्मसीष्टये सखायं विश्वायुं परासहं युजं वाजेषु परासहं युजम | अस्माकंब्रह्मोत्ये.अवा पर्त्सुषु कासु चित |
नहि तवा शत्रु सतरते सत्र्णोषि यंविश्वं शत्रुं सत्र्णोषि यम ||
नि षू नमातिमतिं कयस्य चित तेजिष्ठाभिररणिभिर्नोतिभिरुग्राभिरुग्रोतिभिः | नेषि णो यथा पुरानेनाः शूर मन्यसे |
विश्वानि पूरोरप पर्षि वह्निरासा वह्निर्नो अछ ||
पर तद वोचेयं भव्यायेन्दवे हव्यो न य इषवान मन्म रेजति रक्षोहा मन्म रेजति | सवयं सो अस्मदा निदो वधैरजेत दुर्मतिम |
अव सरवेदघशंसो.अवतरमव कषुद्रमिव सरवेत ||
वनेम तद धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यम | दुर्मन्मानं सुमन्तुभिरेमिषा पर्चीमहि |
आ सत्याभिरिन्द्रं दयुम्नहूतिभिर्यजत्रं दयुम्नहूतिभिः ||
पर-परा वो अस्मे सवयशोभिरूती परिवर्ग इन्द्रो दुर्मतीनां दरीमन दुर्मतीनाम | सवयं सा रिषयध्यै या न उपेषे अत्रैः |
हतेमसन न वक्षति कषिप्ता जूर्णिर्न वक्षति ||
तवं न इन्द्र राया परीणसा याहि पथननेहसा पुरो याह्यरक्षसा | सचस्व नः पराक आ सचस्वास्तमीक आ |
पाहि नो दूरादारादभिष्टिभिः सदा पाह्यभिष्टिभिः ||
तवं न इन्द्र राया तरूषसोग्रं चित तवा महिमा सक्षदवसे महे मित्रं नावसे | ओजिष्ठ तरातरविता रथं कं चिदमर्त्य |
अन्यमस्मद रिरिषेः कं चिदद्रिवो रिरिक्षन्तं चिदद्रिवः ||
पाहि न इन्द्र सुष्टुत सरिधो.अवयाता सदमिद दुर्मतीनान्देवः सन दुर्मतीनाम | हन्ता पापस्य रक्षसस्त्राता विप्रस्य मावतः |
अधा हि तवा जनिता जीजनद वसो रक्षोहणं तवा जीजनद वसो ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 128

अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनुव्रतमग्निः सवमनु वरतम | विश्वश्रुष्टिः सखीयते रयिरिव शरवस्यते |
अदब्धो होता नि षददिळस पदे परिवीत इळस पदे ||
तं यज्ञसाधमपि वातयामस्य रतस्य पथा नमसा हविष्मता देवताता हविष्मता | स न ऊर्जामुपाभ्र्त्यया कर्पा न जूर्यति |
यं मातरिश्वा मनवे परावतो देवं भाः परावतः ||
एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वर्षभः कनिक्रदद दधद रेतह कनिक्रदत | शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः |
सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु ||
स सुक्रतुः पुरोहितो दमे दमे.अग्निर्यज्ञस्याध्वरस्य चेतति करत्वा यज्ञस्य चेतति | करत्वा वेधा इषूयते विश्वा जातानि पस्पशे |
यतो घर्तश्रीरतिथिरजायत वह्निर्वेधा अजायत ||
करत्वा यदस्य तविषीषु पर्ञ्चते.अग्नेरवेण मरुतां न भोज्येषिराय न भोज्या | स हि षमा दानमिन्वति वसूनां च मज्मना |
स नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः ||
विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्नशिश्रथच्छ्रवस्यया न शिश्रथत | विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे |
विश्वस्मा इत सुक्र्ते वारं रण्वत्यग्निर्द्वारा वय रण्वति ||
स मानुषे वर्जने शन्तमो हितो.अग्निर्यज्ञेषु जेन्यो न विश्पतिः परियो यज्ञेषु विश्पतिः | स हव्या मानुषाणामिळा कर्तानि पत्यते |
स नस्त्रासते वरुणस्य धूर्तेर्महोदेवस्य धूर्तेः ||
अग्निं होतारमीळते वसुधितिं परियं चेतिष्ठमरतिं नयेरिरे हव्यवाहं नयेरिरे | विश्वायुं विश्ववेदसं होतारं यजतं कविम |
देवासो रण्वमवसे वसूयवो गीर्भीरण्वं वसूयवः ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 127

अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम | य ऊर्ध्वया सवध्वरो देवो देवाच्या कर्पा |
घर्तस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ||
यजिष्ठं तवा यजमाना हुवेम जयेष्ठमङगिरसां विप्रमन्मभिर्विप्रेभिः शुक्र मन्मभिः | परिज्मानमिव दयां होतारं चर्षणीनाम |
शोचिष्केशं वर्षणं यमिमा विशः परावन्तु जूतये विशः ||
स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति दरुहन्तरः परशुर्न दरुहन्तरः | वीळु चिद यस्य सम्र्तौ शरुवद वनेव यत सथिरम |
निःषहमाणो यमते नायते धन्वासहा नायते ||
दर्लःा चिदस्मा अनु दुर्यथा विदे तेजिष्ठाभिररणिभिर्दाष्ट्यवसे.अग्नये दाष्ट्यवसे | पर यः पुरूणि गाहते तक्षद वनेव शोचिषा |
सथिरा चिदन्ना नि रिणात्योजसा नि सथिराणि चिदोजसा ||
तमस्य पर्क्षमुपरासु धीमहि नक्तं यः सुदर्शतरो दिवातरादप्रायुषे दिवातरात | आदस्यायुर्ग्रभणवद वीळु शर्म न सूनवे |
भक्तमभक्तमवो वयन्तो अजरा अग्नयो वयन्तो अजराः ||
स हि शर्धो न मारुतं तुविष्वणिरप्नस्वतीषूर्वरास्विष्टनिरार्तनास्विष्टनिः | आदद धव्यान्याददिर्यज्ञस्य केतुरर्हणा |
अध समास्य हर्षतो हर्षीवतो विश्वे जुषन्त पन्थां नरः शुभे न पन्थाम ||
दविता यदीं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भर्गवो मथ्नन्तो दासा भर्गवः | अग्निरीशे वसूनां शुचिर्यो धर्णिरेषाम |
परियानपिधीन्र्वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरह ||
विश्वासां तवा विशां पतिं हवामहे सर्वासां समानन्दम्पतिं भुजे सत्यगिर्वाहसं भुजे | अतिथिं मानुषाणां पितुर्न यस्यासया |
अमी च विश्वे अम्र्तास आ वयो हव्यादेवेष्वा वयः ||
तवमग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर्न देवतातये | शुष्मिन्तमो हि ते मदो दयुम्निन्तम उत करतुः |
अध समा ते परि चरन्त्यजर शरुष्टीवानो नाजर ||
पर वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये सतोमो बभूत्वग्नये | परति यदीं हविष्मान विश्वासु कषासु जोगुवे |
अग्रे रेभो न जरत रषूणां जूर्णिर्होत रषूणाम ||
स नो नेदिष्ठं दद्र्शान आ भराग्ने देवेभिः सचनाःसुचेतुना महो रायाः सुचेतुना | महि शविष्ठ नस कर्धि संचक्षे भुजे अस्यै |
महि सतोत्र्भ्यो मघवन सुवीर्यं मथीरुग्रो न शवसा ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 126

अमन्दान सतोमान पर भरे मनीषा सिन्धावधि कषियतो भाव्यस्य |
यो मे सहस्रममिमीत सवानतूर्तो राजा शरवैछमानः ||
शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान परयतान सद्य आदम |
शतं कक्षीवानसुरस्य गोनां दिवि शरवो.अजरमा ततान ||
उप मा शयावाः सवनयेन दत्ता वधूमन्तो दश रथासोस्थुः |
षष्टिः सहस्रमनु गव्यमागात सनत कक्षीवानभिपित्वे अह्नाम ||
चत्वारिंशद दशरथस्य शोणाः सहस्रस्याग्रे शरेणिंनयन्ति |
मदच्युतः कर्शनावतो अत्यान कक्षीवन्त उदम्र्क्षन्त पज्राः ||
पूर्वामनु परयतिमा ददे वस्त्रीन युक्तानष्टावरिधायसो गाः |
सुबन्धवो ये विश्या इव वरा अनस्वन्तः शरव ऐषन्त पज्राः ||
आगधिता परिगधिता या कशीकेव जङगहे |
ददाति मह्यं यादुरि याशूनां भोज्या शता ||
उपोप मे परा मर्श मा मे दभ्राणि मन्यथाः |
सर्वाहमस्मि रोमशा गन्धारीणामिवाविका ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 125

पराता रत्नं परातरित्वा दधाति तं चिकित्वान परतिग्र्ह्यानि धत्ते |
तेन परजां वर्धयमान आयू रायस पोषेण सचते सुवीरः ||
सुगुरसत सुहिरण्यः सवश्वो बर्हदस्मै वय इन्द्रो दधाति |
यस्त्वायन्तं वसुना परातरित्वो मुक्षीजयेव पदिमुत्सिनाति ||
आयमद्य सुक्र्तं परातरिछन्निष्टेः पुत्रं वसुमता रथेन |
अंशोः सुतं पायय मत्सरस्य कषयद्वीरं वर्धय सून्र्ताभिः ||
उप कषरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं चधेनवः |
पर्णन्तं च पपुरिं च शरवस्यवो घर्तस्य धारा उप यन्ति विश्वतः ||
नाकस्य पर्ष्ठे अधि तिष्ठति शरितो यः पर्णाति स ह देवेषु गछति |
तस्मा आपो घर्तमर्षन्ति सिन्धवस्तस्मा इयं दक्षिणा पिन्वते सदा ||
दक्षिणावतामिदिमानि चित्रा दक्षिणावतां दिवि सूर्यासः |
दक्षिणावन्तो अम्र्तं भजन्ते दक्षिणावन्तः पर तिरन्त आयुः ||
मा पर्णन्तो दुरितमेन आरन मा जारिषुः सूरयः सुव्रतासः |
अन्यस्तेषां परिधिरस्तु कश्चिदप्र्णन्तमभि सं यन्तु शोकाः ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 124

उषा उछन्ती समिधाने अग्ना उद्यन सूर्य उर्विया जयोतिरश्रेत |
देवो नो अत्र सविता नवर्थं परासावीद दविपत पर चतुष्पदित्यै ||
अमिनती दैव्यानि वरतानि परमिनती मनुष्या युगानि |
ईयुषीणामुपमा शश्वतीनामायतीनां परथमोषा वयद्यौत ||
एषा दिवो दुहिता परत्यदर्शि जयोतिर्वसाना समना पुरस्तात |
रतस्य पन्थामन्वेति साधु परजानतीव न दिशो मिनाति ||
उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविरक्र्त परियाणि |
अद्मसन न ससतो बोधयन्ती शश्वत्तमागात पुनरेयुषीणाम ||
पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्यक्र्त पर केतुम |
वयु परथते वितरं वरीय ओभा पर्णन्ती पित्रोरुपस्था ||
एवेदेषा पुरुतमा दर्शे कं नाजामिं न परि वर्णक्ति जामिम |
अरेपसा तन्वा शाशदाना नार्भादीषते न महोविभाती ||
अभ्रातेव पुंस एति परतीची गर्तारुगिव सनये धनानाम |
जायेय पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः ||
सवसा सवस्रे जयायस्यै योनिमारैगपैत्यस्याः परतिचक्ष्येव |
वयुछन्ती रश्मिभिः सूर्यस्याञ्ज्यङकते समनगा इवव्राः ||
आसां पूर्वासामहसु सवसॄणामपरा पूर्वामभ्येति पश्चात |
ताः परत्नवन नव्यसीर्नूनमस्मे रेवदुछन्तु सुदिना उषासः ||
पर बोधयोषः पर्णतो मघोन्यबुध्यमानाः पणयः ससन्तु |
रेवदुछ मघवद्भ्यो मघोनि रेवत सतोत्रे सून्र्ते जारयन्ती ||
अवेयमश्वैद युवतिः पुरस्ताद युङकते गवामरुणानामनीकम |
वि नूनमुछादसति पर केतुर्ग्र्हं-गर्हमुप तिष्ठाते अग्निः ||
उत ते वयश्चिद वसतेरपप्तन नरश्च ये पितुभाजो वयुष्टौ |
अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय ||
अस्तोढ्वं सतोम्या बरह्मणा मे.अवीव्र्धध्वमुशतीरुषासः |
युष्माकं देवीरवसा सनेम सहस्रिणं च शतिनं चवाजम ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 123

पर्थू रथो दक्षिणाया अयोज्यैनं देवासो अम्र्तासो अस्थुः |
कर्ष्णादुदस्थादर्या विहायाश्चिकित्सन्ती मानुषायक्षयाय ||
पूर्वा विश्वस्माद भुवनादबोधि जयन्ती वाजं बर्हती सनुत्री |
उच्चा वयख्यद युवतिः पुनर्भूरोषा अगन परथमा पूर्वहूतौ ||
यदद्य भागं विभजासि नर्भ्य उषो देवि मर्त्यत्रा सुजाते |
देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ||
गर्हं-गर्हमहना यात्यछा दिवे-दिवे अधि नामा दधाना |
सिषासन्ती दयोतना शश्वदागादग्रम-अग्रमिद भजतेवसूनाम ||
भगस्य सवसा वरुणस्य जामिरुषः सून्र्ते परथमा जरस्व |
पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन ||
उदीरतां सून्र्ता उत पुरन्धीरुदग्नयः शुशुचानासोस्थुः |
सपार्हा वसूनि तमसापगूळ्हाविष कर्ण्वन्त्युषसो विभातीः ||
अपान्यदेत्यभ्यन्यदेति विषुरूपे अहनी सं चरेते |
परिक्षितोस्तमो अन्या गुहाकरद्यौदुषाः शोशुचता रथेन ||
सद्र्शीरद्य सद्र्शीरिदु शवो दीर्घं सचन्ते वरुणस्यधाम |
अनवद्यास्त्रिंशतं योजनान्येकैका करतुं परियन्ति सद्यः ||
जानत्यह्नः परथमस्य नाम शुक्रा कर्ष्णादजनिष्ट शवितीची |
रतस्य योषा न मिनाति धामाहर अहर्निष्क्र्तमाचरन्ती ||
कन्येव तन्वा शाशदानानेषि देवि देवमियक्षमाणम |
संस्मयमाना युवतिः पुरस्तादाविर्वक्षांसि कर्णुषे विभाती ||
सुसंकाशा मात्र्म्र्ष्टेव योषाविस्तन्वं कर्णुषे दर्शे कम |
भद्रा तवमुषो वितरं वयुछ न तत ते अन्या उषसोनशन्त ||
अश्वावतीर्गोमतीर्विश्ववारा यतमाना रश्मिभिः सूर्यस्य |
परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमानाुषासः ||
रतस्य रश्मिमनुयछमाना भद्रम-भद्रं करतुमस्मासु धेहि |
उषो नो अद्य सुहवा वयुछास्मासु रायो मघवत्सु च सयुः ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 122

पर वः पान्तं रघुमन्यवो.अन्धो यज्ञं रुद्राय मीळ्हुषे भरद्वम |
दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः ||
पत्नीव पूर्वहूतिं वाव्र्धध्या उषासानक्ता पुरुधा विदाने |
सतरीर नात्कं वयुतं वसाना सूर्यस्य शरिया सुद्र्शी हिरण्यैः ||
ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वर्षण्वान |
शिशीतमिन्द्रापर्वता युवं नस्तन नो विश्वे वरिवस्यन्तुदेवाः ||
उत तया मे यशसा शवेतनायै वयन्ता पान्तौशिजो हुवध्यै |
पर वो नपातमपां कर्णुध्वं पर मातरा रास्पिनस्यायोः ||
आ वो रुवण्युमौशिजो हुवध्यै घोषेव शंसमर्जुनस्य नंशे |
पर वः पूष्णे दावन आनछा वोचेय वसुतातिमग्नेः ||
शरुतं मे मित्रावरुणा हवेमोत शरुतं सदने विश्वतः सीम |
शरोतु नः शरोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुरद्भिः ||
सतुषे सा वां वरुण मित्र रातिर्गवां शता पर्क्षयामेषु पज्रे |
शरुतरथे परियरथे दधानाः सद्यः पुष्टिंनिरुन्धानासो अग्मन ||
अस्य सतुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः |
जनो यः पज्रेभ्यो वाजिनीवानश्वावतो रथिनो मह्यं सूरिः ||
जनो यो मित्रावरुणावभिध्रुगपो न वां सुनोत्यक्ष्णयाध्रुक |
सवयं स यक्ष्मं हर्दये नि धत्त आप यदीं होत्राभिर्र्तावा ||
स वराधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः |
विस्र्ष्टरातिर्याति बाळ्हस्र्त्वा विश्वासु पर्त्सु सदमिच्छूरः ||
अध गमन्ता नहुषो हवं सूरेः शरोता राजानो अम्र्तस्य मन्द्राः |
नभोजुवो यन निरवस्य राधः परशस्तये महिनारथवते ||
एतं शर्धं धाम यस्य सूरेरित्यवोचन दशतयस्य नंशे |
दयुम्नानि येषु वसुताती रारन विश्वे सन्वन्तु परभ्र्थेषु वाजम ||
मन्दामहे दशतयस्य धासेर्द्विर्यत पञ्च बिभ्रतो यन्त्यन्ना |
किमिष्टाश्व इष्टरश्मिरेत ईशानासस्तरुषर्ञ्जते नॄन ||
हिरण्यकर्णं मणिग्रीवमर्णस्तन नो विश्वे वरिवस्यन्तु देवाः |
अर्यो गिरः सद्य आ जग्मुषीरोस्राश्चाकन्तूभयेष्वस्मे ||
चत्वारो मा मशर्शारस्य शिश्वस्त्रयो राज्ञ आयवसस्यजिष्णोः |
रथो वां मित्रावरुणा दीर्घा]पसाः सयूमगभस्तिः सूरो नाद्यौत ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 121

कदित्था नॄनः पात्रं देवयतां शरवद गिरो अङगिरसां तुरण्यन |
पर यदानड विश आ हर्म्यस्योरु करंसते अध्वरे यजत्रः ||
सतम्भीद ध दयां स धरुणं परुषायद रभुर्वाजाय दरविणं नरो गोः |
अनु सवाजां महिषश्चक्षत वरां मेनामश्वस्य परि मातरं गोः ||
नक्षद धवमरुणीः पूर्व्यं राट तुरो विशामङगिरसामनु दयून |
तक्षद वज्रं नियुतं तस्तम्भद दयां चतुष्पदे नर्याय दविपादे ||
अस्य मदे सवर्यं दा रतायापीव्र्तमुस्रियाणामनीकम |
यद ध परसर्गे तरिककुं निवर्तदप दरुहो मानुषस्य दुरो वः ||
तुभ्यं पयो यत पितरावनीतां राधः सुरेतस्तुरणे भुरण्यू |
शुचि यत ते रेक्ण आयजन्त सबर्दुघायाः पयौस्रियायाः ||
अध पर जज्ञे तरणिर्ममत्तु पर रोच्यस्या उषसो न सूरः |
इन्दुर्येभिराष्ट सवेदुहव्यैः सरुवेण सिञ्चञ जरणाभि धाम ||
सविध्मा यद वनधितिरपस्यात सूरो अध्वरे परि रोधना गोः |
यद ध परभासि कर्त्व्याननु दयूननर्विशे पश्विषेतुराय ||
अष्टा महो दिव आदो हरी इह दयुम्नासाहमभि योधानौत्सम |
हरिं यत ते मन्दिनं दुक्षन वर्धे गोरभसमद्रिभिर्वाताप्यम ||
तवमायसं परति वर्तयो गोर्दिवो अश्मानमुपनीतं रभ्वा |
कुत्साय यत्र पुरुहूत वन्वञ्छुष्णमनन्तैः परियासि वधैः ||
पुरा यत सूरस्तमसो अपीतेस्तमद्रिवः फलिगं हेतिमस्य |
शुष्णस्य चित परिहितं यदोजो दिवस परि सुग्रथितं तदादः ||
अनु तवा मही पाजसी अचक्रे दयावाक्षामा मदतामिन्द्र कर्मन |
तवं वर्त्रमाशयानं सिरासु महो वज्रेण सिष्वपोवराहुम ||
तवमिन्द्र नर्यो यानवो नॄन तिष्ठा वातस्य सुयुजो वहिष्ठान |
यं ते काव्य उशना मन्दिनं दाद वर्त्रहणं पार्यं ततक्ष वज्रम ||
तवं सूरो हरितो रामयो नॄन भरच्चक्रमेतशो नायमिन्द्र |
परास्य पारं नवतिं नाव्यानामपि कर्तमवर्तयोऽयज्यून ||
तवं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरितादभीके |
पर नो वाजान रथ्यो अश्वबुध्यानिषे यन्धि शरवसे सून्र्तायै ||
मा सा ते अस्मत सुमतिर्वि दसद वाजप्रमहः समिषो वरन्त |
आ नो भज मघवन गोष्वर्यो मंहिष्ठास्ते सधमादः सयाम ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 120

का राधद धोत्राश्विना वां को वां जोष उभयोः |
कथा विधात्यप्रचेताः ||
विद्वांसाविद दुरः पर्छेदविद्वानित्थापरो अचेताः |
नू चिन नु मर्ते अक्रौ ||
ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतमद्य |
परार्चद दयमानो युवाकुः ||
वि पर्छामि पाक्या न देवान वषट्क्र्तस्याद्भुतस्य दस्रा |
पातं च सह्यसो युवं च रभ्यसो नः ||
पर या घोषे भर्गवाणे न शोभे यया वाचा यजति पज्रियो वाम |
परैषयुर्न विद्वान ||
शरुतं गायत्रं तकवानस्याहं चिद धि रिरेभाश्विना वाम |
आक्षी शुभस पती दन ||
युवं हयास्तं महो रन युवं वा यन निरततंसतम |
तानो वसू सुगोपा सयातं पातं नो वर्कादघायोः ||
मा कस्मै धातमभ्यमित्रिणे नो माकुत्रा नो गर्हेभ्यो धेनवो गुः |
सतनाभुजो अशिश्वीः ||
दुहीयन मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै |
इषे च नो मिमीतं धेनुमत्यै ||
अश्विनोरसनं रथमनश्वं वाजिनावतोः |
तेनाहं भूरि चाकन ||
अयं समह मा तनूह्याते जनाननु |
सोमपेयं सुखो रथः ||
अध सवप्नस्य निर्विदे.अभुञ्जतश्च रेवतः |
उभा ता बस्रि नश्यतः ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 119

आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे |
सहस्रकेतुं वनिनं शतद्वसुं शरुष्टीवानं वरिवोधामभि परयः ||
ऊर्ध्वा धीतिः परत्यस्य परयामन्यधायि शस्मन समयन्त आ दिशः |
सवदामि घर्मं परति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत ||
सं यन मिथः पस्प्र्धानासो अग्मत शुभे मखा अमिता जायवो रणे |
युवोरह परवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम ||
युवं भुज्युं भुरमाणं विभिर्गतं सवयुक्तिभिर्निवहन्ता पित्र्भ्य आ |
यासिष्टं वर्तिर्व्र्षणा विजेन्यं दिवोदासाय महि चेति वामवः ||
युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यम |
आ वां पतित्वं सख्याय जग्मुषी योषाव्र्णीतजेन्या युवां पती ||
युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये |
युवं शयोरवसं पिप्यथुर्गवि पर दीर्घेण वन्दनस्तार्यायुषा ||
युवं वन्दनं निर्र्तं जरण्यया रथं न दस्रा करणा समिन्वथः |
कषेत्रादा विप्रं जनथो विपन्यया पर वामत्र विधते दंसना भुवत ||
अगछतं कर्पमाणं परावति पितुः सवस्य तयजसा निबाधितम |
सवर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः ||
उत सया वां मधुमन मक्षिकारपन मदे सोमस्यौशिजो हुवन्यति |
युवं दधीचो मन आ विवासथो.अथा शिरः परति वामश्व्यं वदत ||
युवं पेदवे पुरुवारमश्विना सप्र्धां शवेतं तरुतारन्दुवस्यथः |
शर्यैरभिद्युं पर्तनासु दुष्टरं चर्क्र्त्यमिन्द्रमिव चर्षणीसहम ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 118

आ वां रथो अश्विना शयेनपत्वा सुम्र्ळीकः सववान यात्वर्वां |
यो मर्त्यस्य मनसो जवीयान तरिवन्धुरो वर्षणा वातरंहाः ||
तरिवन्धुरेण तरिव्र्ता रथेन तरिचक्रेण सुव्र्ता यातमर्वाक |
पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे ||
परवद्यामना सुव्र्ता रथेन दस्राविमं शर्णुतं शलोकमद्रेः |
किमङग वां परत्यवर्तिं गमिष्ठाहुर्विप्रासोश्विना पुराजाः ||
आ वां शयेनासो अश्विना वहन्तु रथे युक्तास आशवः पतंगाः |
ये अप्तुरो दिव्यासो न गर्ध्रा अभि परयो नासत्या वहन्ति ||
आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहितासूर्यस्य |
परि वामश्वा वपुषः पतंगा वयो वहन्त्वरुषा अभीके ||
उद वन्दनमैरतं दंसनाभिरुद रेभं दस्रा वर्षणा शचीभिः |
निष टौग्र्यं पारयथः समुद्रात पुनश्च्यवानं चक्रथुर्युवानम ||
युवमत्रये.अवनीताय तप्तमूर्जमोमानमश्विनावधत्तम |
युवं कण्वायापिरिप्ताय चक्षुः परत्यधत्तं सुष्टुतिं जुजुषाणा ||
युवं धेनुं शयवे नाधितायापिन्वतमश्विना पूर्व्याय |
अमुञ्चतं वर्तिकामंहसो निः परति जङघां विश्पलाया अधत्तम ||
युवं शवेतं पेदव इन्द्रजूतमहिहनमश्विनादत्तमश्वम |
जोहूत्रमर्यो अभिभूतिमुग्रं सहस्रसां वर्षणं वीड्वङगम ||
ता वां नरा सववसे सुजाता हवामहे अश्विना नाधमानाः |
आ न उप वसुमता रथेन गिरो जुसाना सुविताय यातम ||
आ शयेनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः |
हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो वयुष्टौ ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 117

मध्वः सोमस्याश्विना मदाय परत्नो होता विवासते वाम |
बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ||
यो वामश्विना मनसो जवीयान रथः सवश्वो विश आजिगाति |
येन गछथः सुक्र्तो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम ||
रषिं नरावंहसः पाञ्चजन्यं रबीसादत्रिं मुञ्चथो गणेन |
मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वर्षणा चोदयन्ता ||
अश्वं न गूळ्हमश्विना दुरेवैर्र्षिं नरा वर्षणा रेभमप्सु |
सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कर्तानि ||
सुषुप्वांसं न निर्र्तेरुपस्थे सूर्यं न दस्रा तमसि कषियन्तम |
शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय ||
तद वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन |
शफादश्वस्य वाजिनो जनाय शतं कुम्भानसिञ्चतं मधूनाम ||
युवं नरा सतुवते कर्ष्णियाय विष्णाप्वं ददथुर्विश्वकाय |
घोषायै चित पित्र्षदे दुरोने पतिं जूर्यन्त्या अश्विनावदत्तम ||
युवं शयावाय रुशतीमदत्तं महः कषोणस्याश्विना कण्वाय |
परवाच्यं तद वर्षणा कर्तं वां यन नार्षदायश्रवो अध्यधत्तम ||
पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम |
सहस्रसां वाजिनमप्रतीतमहिहनं शरवस्यं तरुत्रम ||
एतानि वां शरवस्या सुदानू बरह्माङगूषं सदनं रोदस्योः |
यद वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम ||
सूनोर्मानेनाश्विना गर्णाना वाजं विप्राय भुरणा रदन्ता |
अगस्त्ये बरह्मणा वाव्र्धाना सं विश्पलां नासत्यारिणीतम ||
कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वर्षणा शयुत्रा |
हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन ||
युवं चयवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः |
युवो रथं दुहिता सूर्यस्य सह शरिया नासत्याव्र्णीत ||
युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना |
युवं भुज्युमर्णसो निः समुद्राद विभिरूहथुर्र्ज्रेभिरश्वैः ||
अजोहवीदश्विना तौग्र्यो वां परोळ्हः समुद्रमव्यथिर्जगन्वान |
निष टमूहथुः सुयुजा रथेन मनोजवसा वर्षणास्वस्ति ||
अजोहवीदश्विना वर्तिका वामास्नो यत सीममुञ्चतं वर्कस्य |
वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण ||
शतं मेषान वर्क्ये मामहानं तमः परणीतमशिवेन पित्रा |
आक्षी रज्राश्वे अश्विनावधत्तं जयोतिरन्धाय चक्रथुर्विचक्षे ||
शुनमन्धाय भरमह्वयत सा वर्कीरश्विना वर्षणा नरेति |
जारः कनीन इव चक्षदान रज्राश्वः शतमेकंच मेषान ||
मही वामूतिरश्विना मयोभूरुत सरामं धिष्ण्या संरिणीथः |
अथा युवामिदह्वयत पुरन्धिरागछतं सीं वर्षणाववोभिः ||
अधेनुं दस्रा सतर्यं विषक्टामपिन्वतं शयवे अश्विनागाम |
युवं शचीभिर्विमदाय जायां नयूहथुः पुरुमित्रस्य योषाम ||
यवं वर्केणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा |
अभि दस्युं बकुरेणा धमन्तोरु जयोतिश्चक्रथुरार्याय ||
आथर्वणायाश्विना दधीचे.अश्व्यं शिरः परत्यैरयतम |
स वां मधु पर वोचद रतायन तवाष्ट्रं यद दस्रावपिकक्ष्यं वाम ||
सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना परावतं मे |
अस्मे रयिं नासत्या बर्हन्तमपत्यसाचं शरुत्यं रराथाम ||
हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम |
तरिधा ह शयावमश्विना विकस्तमुज्जीवस ऐरयतंसुदानू ||
एतानि वामश्विना वीर्याणि पर पूर्व्याण्यायवो.अवोचन |
बरह्मक्र्ण्वन्तो वर्षणा युवभ्यां सुवीरासो विदथमा वदेम ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 116

नासत्याभ्यां बर्हिरिव पर वर्ञ्जे सतोमानियर्म्यभ्रियेव वातः |
यावर्भगाय विमदाय जायां सेनाजुवा नयूहतूरथेन ||
वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभिः शाशदाना |
तद रासभो नासत्या सहस्रमाजा यमस्य परधने जिगाय ||
तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिन मम्र्वानवाहाः |
तमूहथुर्नौभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोदकाभिः ||
तिस्रः कषपस्त्रिरहातिव्रजद्भिर्नासत्या भुज्युमूहथुः पतंगैः |
समुद्रस्य धन्वन्नार्द्रस्य पारे तरिभी रथैः शतपद्भिः षळश्वैः ||
अनारम्भणे तदवीरयेथामनास्थाने अग्रभणे समुद्रे |
यदश्विना ऊहथुर्भुज्युमस्तं शतारित्रां नावमातस्थिवांसम ||
यमश्विना ददथुः शवेतमश्वमघाश्वाय शश्वदित्स्वस्ति |
तद वां दात्रं महि कीर्तेन्यं भूत पैद्वो वाजीसदमिद धव्यो अर्यः ||
युवं नरा सतुवते पज्रियाय कक्षीवते अरदतं पुरन्धिम |
कारोतराच्छफादश्वस्य वर्ष्णः शतं कुम्भानसिञ्चतं सुरायाः ||
हिमेनाग्निं घरंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तम |
रबीसे अत्रिमश्विनावनीतमुन निन्यथुः सर्वगणं सवस्ति ||
परावतं नासत्यानुदेथामुच्चाबुध्नं चक्रथुर्जिह्मबारम |
कषरन्नापो न पायनाय राये सहस्राय तर्ष्यते गोतमस्य ||
जुजुरुषो नासत्योत वव्रिं परामुञ्चतं दरापिमिव चयवानात |
परातिरतं जहितस्यायुर्दस्रादित पतिमक्र्णुतं कनीनाम ||
तद वां नरा शंस्यं राध्यं चाभिष्टिमन नासत्या वरूथम |
यद विद्वांसा निधिमिवापगूळ्हमुद दर्शतादूपथुर्वन्दनाय ||
तद वां नरा सनये दंस उग्रमाविष कर्णोमि तन्यतुर्नव्र्ष्टिम |
दध्यं ह यन मध्वाथर्वणो वामश्वस्य शीर्ष्णा पर यदीमुवाच ||
अजोहवीन नासत्या करा वां महे यामन पुरुभुजा पुरन्धिः |
शरुतं तच्छासुरिव वध्रिमत्या हिरण्यहस्तमश्विनावदत्तम ||
आस्नो वर्कस्य वर्तिकामभीके युवं नरा नासत्यामुमुक्तम |
उतो कविं पुरुभुजा युवं ह कर्पमाणमक्र्णुतं विचक्षे ||
चरित्रं हि वेरिवाछेदि पर्णमाजा खेलस्य परितक्म्यायाम |
सद्यो जङघामायसीं विश्पलायै धने हिते सर्तवेप्रत्यधत्तम ||
शतं मेषान वर्क्ये चक्षदानं रज्राश्वं तं पितान्धंचकार |
तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजावनर्वन ||
आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठदर्वताजयन्ती |
विश्वे देवा अन्वमन्यत हर्द्भिः समु शरिया नासत्या सचेथे ||
यदयातं दिवोदासाय वर्तिर्भरद्वाजायाश्विना हयन्ता |
रेवदुवाह सचनो रथो वां वर्षभश्च शिंशुमारश्च युक्ता ||
रयिं सुक्षत्रं सवपत्यमायुः सुवीर्यं नासत्या वहन्ता |
आ जह्नावीं समनसोप वाजैस्त्रिरह्नो भागं दधतीमयातम ||
परिविष्टं जाहुषं विश्वतः सीं सुगेभिर्नक्तमूहथू रजोभिः |
विभिन्दुना नासत्या रथेन वि पर्वतानजरयू अयातम ||
एकस्या वस्तोरावतं रणाय वशमश्विना सनये सहस्रा |
निरहतं दुछुना इन्द्रवन्ता पर्थुश्रवसो वर्षणावरातीः ||
शरस्य चिदार्चत्कस्यावतादा नीचादुच्चा चक्रथुः पातवे वाः |
शयवे चिन नासत्या शचीभिर्जसुरये सतर्यं पिप्यथुर्गाम ||
अवस्यते सतुवते कर्ष्णियाय रजूयते नासत्या शचीभिः |
पशुं न नष्टमिव दर्शनाय विष्णाप्वं ददथुर्विश्वकाय ||
दश रात्रीरशिवेना नव दयूनवनद्धं शनथितमप्स्वन्तः |
विप्रुतं रेभमुदनि परव्र्क्तमुन निन्यथुः सोममिव सरुवेण ||
पर वां दंसांस्यश्विनाववोचमस्य पतिः सयां सुगवः सुवीरः |
उत पश्यन्नश्नुवन दीर्घमायुरस्तमिवेज्जरिमाणं जगम्याम ||

http://www.vogaz.com