Wednesday, 8 February 2012

Rig Veda Book 1 Hymn 13

सुसमिद्धो न आ वह देवानग्ने हविष्मते |
होतः पावक यक्षि च ||
मधुमन्तं तनूनपाद यज्ञं देवेषु नः कवे |
अद्या कर्णुहि वीतये ||
नराशंसमिह परियमस्मिन यज्ञ उप हवये |
मधुजिह्वंहविष्क्र्तम ||
अग्ने सुखतमे रथे देवानीळित आ वह |
असि होता मनुर्हितः ||
सत्र्णीत बर्हिरानुषग घर्तप्र्ष्ठं मनीषिणः |
यत्राम्र्तस्य चक्षणम ||
वि शरयन्तां रताव्र्धो दवारो देवीरसश्चतः |
अद्या नूनं च यष्टवे ||
नक्तोषासा सुपेशसास्मिन यज्ञ उप हवये |
इदं नो बर्हिरासदे ||
ता सुजिह्वा उप हवये होतारा दैव्या कवी |
यज्ञं नो यक्षतामिमम ||
इळा सरस्वती मही तिस्रो देवीर्मयोभुवः |
बर्हिः सीदन्त्वस्रिधः ||
इह तवष्टारमग्रियं विश्वरूपमुप हवये |
अस्माकमस्तुकेवलः ||
अव सर्जा वनस्पते देव देवेभ्यो हविः |
पर दातुरस्तु चेतनम ||
सवाहा यज्ञं कर्णोतनेन्द्राय यज्वनो गर्हे |
तत्र देवानुप हवये ||

No comments:

Post a Comment