Wednesday, 8 February 2012

Rig Veda Book 1 Hymn 15

इन्द्र सोमं पिब रतुना तवा विशन्त्विन्दवः |
मत्सरासस्तदोकसः ||
मरुतः पिबत रतुना पोत्राद यज्ञं पुनीतन |
यूयं हि षठा सुदानवः ||
अभि यज्ञं गर्णीहि नो गनावो नेष्टः पिब रतुना |
तवंहि रत्नधा असि ||
अग्ने देवानिहा वह सादया योनिषु तरिषु |
परि भूष पिब रतुना ||
बराह्मणादिन्द्र राधसः पिबा सोमं रतून्रनु |
तवेद धि सख्यमस्त्र्तम ||
युवं दक्षं धर्तव्रत मित्रावरुण दूळभम |
रतुना यज्ञमाशाथे ||
दरविणोदा दरविणसो गरावहस्तासो अध्वरे |
यज्ञेषु देवमीळते ||
दरविणोदा ददातु नो वसूनि यानि शर्ण्विरे |
देवेषु ता वनामहे ||
दरविणोदाः पिपीषति जुहोत पर च तिष्ठत |
नेष्ट्राद रतुभिरिष्यत ||
यत तवा तुरीयं रतुभिर्द्रविणोदो यजामहे |
अध समा नो ददिर्भव ||
अश्विना पिबतं मधु दीद्यग्नी शुचिव्रत |
रतुना यज्ञवाहसा ||
गार्हपत्येन सन्त्य रतुना यज्ञनीरसि |
देवान देवयते यज ||

No comments:

Post a Comment