Wednesday, 8 February 2012

Rig Veda Book 1 Hymn 18

सोमानं सवरणं कर्णुहि बरह्मणस पते |
कक्षीवन्तं याुशिजः ||
यो रेवान यो अमीवहा वसुवित पुष्टिवर्धनः |
स नः सिषक्तु यस्तुरः ||
मा नः शंसो अररुषो धूर्तिः परणं मर्त्यस्य |
रक्षा णो बरह्मणस पते ||
स घा वीरो न रिष्यति यमिन्द्रो बरह्मणस पतिः |
सोमो हिनोति मर्त्यम ||
तवं तं बरह्मणस पते सोम इन्द्रश्च मर्त्यम |
दक्षिणा पात्वंहसः ||
सदसस पतिमद्भुतं परियमिन्द्रस्य काम्यम |
सनिं मेधामयासिषम ||
यस्माद रते न सिध्यति यज्ञो विपश्चितश्चन |
स धीनां योगमिन्वति ||
आद रध्नोति हविष्क्र्तिं पराञ्चं कर्णोत्यध्वरम |
होत्रा देवेषु गछति ||
नराशंसं सुध्र्ष्टममपश्यं सप्रथस्तमम |
दिवो नसद्ममखसम ||

No comments:

Post a Comment