Thursday, 9 February 2012

Rig Veda Book 1 Hymn 72

नि काव्या वेधसः शश्वतस कर्हस्ते दधानो नर्या पुरूणि |
अग्निर्भुवद रयिपती रयीणां सत्रा चक्राणो अम्र्तानि विश्वा ||
अस्मे वत्सं परि षन्तं न विन्दन्निछन्तो विश्वे अम्र्ता अमूराः |
शरमयुवः पदव्यो धियन्धास्तस्थुः पदे परमेचार्वग्नेः ||
तिस्रो यदग्ने शरदस्त्वामिच्छुचिं घर्तेन शुचयः सपर्यान |
नामानि चिद दधिरे यज्ञियान्यसूदयन्त तन्वः सुजाताः ||
आ रोदसी बर्हती वेविदानाः पर रुद्रिया जभ्रिरे यज्ञियासः |
विदन मर्तो नेमधिता चिकित्वानग्निं पदे परमे तस्थिवांसम ||
संजानाना उप सीदन्नभिज्ञु पत्नीवन्तो नमस्यं नमस्यन |
रिरिक्वांसस्तन्वः कर्ण्वत सवाः सखा सख्युर्निमिषिरक्षमाणाः ||
तरिः सप्त यद गुह्यानि तवे इत पदाविदन निहिता यज्ञियासः |
तेभी रक्षन्ते अम्र्तं सजोषाः पशूञ्च सथातॄञ्चरथं च पाहि ||
विद्वानग्ने वयुनानि कषितीनां वयानुषक छुरुधो जीवसेधाः |
अन्तर्विद्वानध्वनो देवयानानतन्द्रो दूतो अभवो हविर्वाट ||
सवाध्यो दिव आ सप्त यह्वी रायो दुरो वय रतज्ञा अजानन |
विदद गव्यं सरमा दर्ळ्हमूर्वं येना नु कं मानुषीभोजते विट ||
आ ये विश्वा सवपत्यानि तस्थुः कर्ण्वानासो अम्र्तत्वाय गातुम |
मह्ना महद्भिः पर्थिवी वि तस्थे माता पुत्रैरदितिर्धायसे वेः ||
अधि सरियं नि दधुश्चारुमस्मिन दिवो यदक्षी अम्र्ता अक्र्ण्वन |
अध कषरन्ति सिन्धवो न सर्ष्टाः पर नी चीरग्नेरुषीरजानन ||

No comments:

Post a Comment