Friday 2 March 2012

Rig Veda Book 1 Hymn 191

कङकतो न कङकतो.अथो सतीनकङकतः |
दवाविति पलुषी इति नयद्र्ष्ट अलिप्सत ||
अद्र्ष्टान हन्त्यायत्यथो हन्ति परायती |
अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती ||
शरासः कुशरासो दर्भासः सैर्या उत |
मौञ्जा अद्र्ष्टा वैरिणाः सर्वे साकं नयलिप्सत ||
नि गावो गोष्ठे असदन नि मर्गासो अविक्षत |
नि केतवो जनानां नयद्र्ष्टा अलिप्सत ||
एत उ तये परत्यद्र्श्रन परदोषं तस्करा इव |
अद्र्ष्टा विश्वद्र्ष्टाः परतिबुद्धा अभूतन ||
दयौर्वः पिता पर्थिवी माता सोमो भरातादितिः सवसा |
अद्र्ष्टा विश्वद्र्ष्टास्तिष्ठतेलयता सु कम ||
ये अंस्या ये अङगयाः सूचीका ये परकङकताः |
अद्र्ष्टाः किं चनेह वः सर्वे साकं नि जस्यत ||
उत पुरस्तात सूर्य एति विश्वद्र्ष्टो अद्र्ष्टहा |
अद्र्ष्टान सर्वाञ जम्भयन सर्वाश्च यातुधान्यः ||
उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन |
आदित्यः पर्वतेभ्यो विश्वद्र्ष्टो अद्र्ष्टहा ||
सूर्ये विषमा सजामि दर्तिं सुरावतो गर्हे |
सो चिन नु नमराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु तवामधुला चकार ||
इयत्तिका शकुन्तिका सका जघास ते विषम |
सो चिन नु ... ||
तरिः सप्त विष्पुलिङगका विषस्य पुष्यमक्षन |
ताश्चिन्नु न मरन्ति नो वयं म... ||
नवानां नवतीनां विषस्य रोपुषीणाम |
सर्वासामग्रभं नामारे अस्य यो... ||
तरिः सप्त मयूर्यः सप्त सवसारो अग्रुवः |
तास्ते विषं वि जभ्रिर उदकं कुम्भिनीरिव ||
इयत्तकः कुषुम्भकस्तकं भिनद्म्यश्मना |
ततो विषं पर वाव्र्ते पराचीरनु संवतः ||
कुषुम्भकस्तदब्रवीद गिरेः परवर्तमानकः |
वर्श्चिकस्यारसं विषमरसं वर्श्चिक ते विषम ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 190

अनर्वाणं वर्षभं मन्द्रजिह्वं बर्हस्पतिं वर्धया नव्यमर्कैः |
गाथान्यः सुरुचो यस्य देवा आश्र्ण्वन्ति नवमानस्य मर्ताः ||
तं रत्विया उप वाचः सचन्ते सर्गो न यो देवयतामसर्जि |
बर्हस्पतिः स हयञ्जो वरांसि विभ्वाभवत सं रते मातरिश्वा ||
उपस्तुतिं नमस उद्यतिं च शलोकं यंसत सवितेव पर बाहू |
अस्य करत्वाहन्यो यो अस्ति मर्गो न भीमो अरक्षसस्तुविष्मान ||
अस्य शलोको दिवीयते पर्थिव्यामत्यो न यंसद यक्षभ्र्द विचेताः |
मर्गाणां न हेतयो यन्ति चेमा बर्हस्पतेरहिमायानभि दयून ||
ये तवा देवोस्रिकं मन्यमानाः पापा भद्रमुपजीवन्ति पज्राः |
न दूढ्ये अनु ददासि वामं बर्हस्पते चयस इत पियारुम ||
सुप्रैतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः |
अनर्वाणो अभि ये चक्षते नो.अपीव्र्ता अपोर्णुवन्तो अस्थुः ||
सं यं सतुभो.अवनयो न यन्ति समुद्रं न सरवतो रोधचक्राः |
स विद्वानुभयं चष्टे अन्तर्ब्र्हस्पतिस्तर आपश्च गर्ध्रः ||
एवा महस्तुविजातस्तुविष्मान बर्हस्पतिर्व्र्षभो धायि देवः |
स न सतुतो वीरवद धातु गोमद वि... ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 189

अग्ने नय सुपथा राये अस्मान विश्वानि देव वयुनानि विद्वान |
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिंविधेम ||
अग्ने तवं पारया नव्यो अस्मान सवस्तिभिरति दुर्गाणि विश्वा |
पुश्च पर्थ्वी बहुला न उर्वि भवा तोकाय तनयाय शं योः ||
अग्ने तवमस्मद युयोध्यमीवा अनग्नित्रा अभ्यमन्त कर्ष्टीः |
पुनरस्मभ्यं सुविताय देव कषां विश्वेभिरम्र्तेभिर्यजत्र ||
पाहि नो अग्ने पायुभिरजस्रैरुत परिये सदन आ शुशुक्वान |
मा ते भयं जरितारं यविष्ठ नूनं विदन मापरं सहस्वः ||
मा नो अग्ने.अव सर्जो अघायाविष्यवे रिपवे दुछुनायै |
मादत्वते दशते मादते नो मा रीषते सहसावन परा दाः ||
वि घ तवावान रतजात यंसद गर्णानो अग्ने तन्वे वरूथम |
विश्वाद रिरिक्षोरुत वा निनित्सोरभिह्रुतामसि हि देव विष्पट ||
तवं तानग्न उभयानिव विद्वान वेषि परपित्वे मनुषो यजत्र |
अभिपित्वे मनवे शास्यो भूर्मर्म्र्जेन्य उशिग्भिर्नाक्रः ||
अवोचाम निवचनान्यस्मिन मानस्य सूनुः सहसाने अग्नौ |
वयं सहस्रं रषिभिः सनेम वि... ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 188

समिद्धो अद्य राजसि देवो देवैः सहस्रजित |
दूतो हव्या कविर्वह ||
तनुनपाद रतं यते मध्वा यज्ञः समज्यते |
दधत सहस्रिणीरिषः ||
आजुह्वानो न ईड्यो देवाना वक्षि यज्ञियान |
अग्ने सहस्रसा असि ||
पराचीनं बर्हिरोजसा सहस्रवीरमस्त्र्णन |
यत्रादित्या विराजथ ||
विराट सम्राड विभ्वीः परभ्वीर्बह्वीश्च भूयसीश्चयाः |
दुरो घर्तान्यक्षरन ||
सुरुक्मे हि सुपेशसाधि शरिया विराजतः |
उषासावेहसीदताम ||
परथमा हि सुवाचसा होतारा दैव्या कवी |
यज्ञं नो यक्षतामिमम ||
भारतीळे सरस्वति या वः सर्वा उपब्रुवे |
ता नश्चोदयत शरिये ||
तवष्टा रूपाणि हि परभुः पशुन विश्वान समानजे |
तेषां नः सफातिमा यज ||
उप तमन्या वनस्पते पाथो देवेभ्यः सर्ज |
अग्निर्हव्यानि सिष्वदत ||
पुरोगा अग्निर्देवानां गायत्रेण समज्यते |
सवाहाक्र्तीषु रोचते ||

http://www.vogaz.com

Rig Veda Book 1 Hymn 187

पितुं नु सतोषं महो धर्माणं तविषीम |
यस्य तरितो वयोजसा वर्त्रं विपर्वमर्दयत ||
सवादो पितो मधो पितो वयं तवा वव्र्महे |
अस्माकमविता भव ||
उप नः पितवा चर शिवः शिवाभिरूतिभिः |
मयोभुरद्विषेण्यः सखा सुशेवो अद्वयाः ||
तव तये पितो रस रजांस्यनु विष्ठिताः |
दिवि वाता इव शरिताः ||
तव तये पितो ददतस्तव सवादिष्ठ ते पितो |
पर सवाद्मानो रसानां तुविग्रीवा इवेरते ||
तवे पितो महानां देवानां मनो हिताम |
अकारि चारु केतुना तवाहिमवसावधीत ||
यददो पितो अजगन विवस्व पर्वतानाम |
अत्रा चिन नो मधो पितो.अरं भक्षाय गम्याः ||
यदपामोषधीनां परिंशमारिशामहे |
वातपे पीवैद भव ||
यत ते सोम गवाशिरो यवाशिरो भजामहे |
वातापे ... ||
करम्भ ओषधे भव पीवो वर्क्क उदारथिः |
वातापे ... ||
तं तवा वयं पितो वचोभिर्गावो न हव्या सुषूदिम |
देवेभ्यस्त्वा सधमादमस्मभ्यं तवा सधमादम ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 186

आ न इळभिर्विदथे सुशस्ति विश्वानरः सविता देव एतु |
अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा ||
आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः |
भुवन यथा नो विश्वे वर्धासः करन सुषाहा विथुरं न शवः ||
परेष्ठं वो अतिथिं गर्णीषे.अग्निं शस्तिभिस्तुर्वणिः सजोषाः |
असद यथा नो वरुणः सुकीर्तिरिषश्च पर्षदरिगूर्तः सूरिः ||
उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः |
समाने अहन विमिमानो अर्कं विषुरूपे पयसि सस्मिन्नूधन ||
उत नो.अहिर्बुध्न्यो मयस कः शिशुं न पिप्युषीव वेति सिन्धुः |
येन नपातमपां जुनाम मनोजुवो वर्षणो यं वहन्ति ||
उत न ईं तवष्टा गन्त्वछा समत सूरिभिरभिपित्वे सजोषाः |
आ वर्त्रहेन्द्रश्चर्षणिप्रास्तुविष्टमो नरां नैह गम्याः ||
उत न ईं मतयो.अश्वयोगः शिशुं न गावस्तरुणं रिहन्ति |
तमीं गिरो जनयो न पत्नीः सुरभिष्टमं नरांनसन्त ||
उत न ईं मरुतो वर्द्धसेनाः समद रोदसी समनसः सदन्तु |
पर्षदश्वासो.अवनयः न रथा रिशादसो मित्रयुजो न देवाः ||
पर नु यदेषां महिना चिकित्रे पर युञ्जते परयुजस्ते सुव्र्क्ति |
अध यदेषां सुदिने न शरुर्विश्वमेरिणं परुषायन्त सेनः ||
परो अश्विनाववसे कर्णुध्वं पर पूषणं सवतवसो हि सन्ति |
अद्वेषो विष्णुर्वात रभुक्षा अछा सुम्नाय वव्र्तीयदेवान ||
इयं सा वो अस्मे दीधितिर्यजत्रा अपिप्राणी च सदनी च भूयः |
नि या देवेषु यतते वसूयुर्वि... ||
http://www.vogaz.com

Rig Veda Book 1 Hymn 185

कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद |
विश्वं तमना बिभ्र्तो यद ध नाम वि वर्तेते अहनी चक्रियेव ||
भूरिं दवे अचरन्ती चरन्तं पद्वन्तं गर्भमपदी दधाते |
नित्यं न सूनुं पित्रोरुपस्थे दयावा रक्षतं पर्थिवी नो अभ्वात ||
अनेहो दात्रमदितेरनर्वं हुवे सवर्वदवधं नमस्वत |
तद रोदसी जनयतं जरित्रे दयावा ... ||
अतप्यमाने अवसावन्ती अनु षयाम रोदसी देवपुत्रे |
उभे देवानामुभयेभिरह्नां दयावा ... ||
संगछमाने युवती समन्ते सवसारा जामी पित्रोरुपस्थे |
अभिजिघ्रन्ती भुवनस्य नाभिं दयावा ... ||
उर्वी सद्मनी बर्हती रतेन हुवे देवानामवसा जनित्री |
दधाते ये अम्र्तं सुप्रतीके दयावा ... ||
उर्वी पर्थ्वी बहुले दूरेन्ते उप बरुवे नमसा यज्ञे अस्मिन |
दधाते ये सुभगे सुप्रतूर्ती दयावा ... ||
देवान वा यच्चक्र्मा कच्चिदागः सखायं वा सदमिज्जास्पतिं वा |
इयं धीर्भूया अवयानमेषां दयावा .. . ||
उभा शंसा नर्या मामविष्टामुभे मामूती अवसा सचेताम |
भूरि चिदर्यः सुदास्तरायेषा मदन्त इषयेम देवाः ||
रतं दिवे तदवोचं पर्थिव्या अभिश्रावाय परथमं सुमेधाः |
पातामवद्याद दुरितादभीके पिता माता च रक्षतामवोभिः ||
इदं दयावाप्र्थिवी सत्यमस्तु पितर्मातर्यदिहोपब्रुवे वाम |
भूतं देवानामवमे अवोभिर्विद्या... ||
http://www.vogaz.com