Friday 2 March 2012

Rig Veda Book 1 Hymn 179

परुवीरहं शरदः शश्रमणा दोषा वस्तोरुषसो जरयन्तीः |
मिनाति शरियं जरिमा तनूनमप्यु नु पत्नीर्व्र्षणो जगम्युः ||
ये चिद धि पूर्व रतसाप आसन साकं देवेभिरवदन्न्र्तानि |
ते चिदवसुर्नह्यन्तमापुः समू नु पत्नीर्व्र्षभिर्जगम्युः ||
न मर्षा शरान्तं यदवन्ति देवा विश्वा इत सप्र्धो अभ्यश्नवाव |
जयावेदत्र शतनीथमजिं यत सम्यञ्चा मिथुनावभ्यजाव ||
नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित |
लोपामुद्र वर्षणं नी रिणति धीरमधीर धयति शवसन्तम ||
इमं न सोममन्तितो हर्त्सु पीतमुप बरुवे |
यत सीमागश्चक्र्मा तत सु मर्ळतु पुलुकामो हि मर्त्यः ||
अगस्त्यः खनमनः खनित्रैः परजमपत्यं बलमिछमानः |
उभौ वर्णाव रषिरुग्रः पुपोष सत्या देवेष्वशिषो जगाम ||
http://www.vogaz.com

No comments:

Post a Comment