Friday 2 March 2012

Rig Veda Book 1 Hymn 189

अग्ने नय सुपथा राये अस्मान विश्वानि देव वयुनानि विद्वान |
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिंविधेम ||
अग्ने तवं पारया नव्यो अस्मान सवस्तिभिरति दुर्गाणि विश्वा |
पुश्च पर्थ्वी बहुला न उर्वि भवा तोकाय तनयाय शं योः ||
अग्ने तवमस्मद युयोध्यमीवा अनग्नित्रा अभ्यमन्त कर्ष्टीः |
पुनरस्मभ्यं सुविताय देव कषां विश्वेभिरम्र्तेभिर्यजत्र ||
पाहि नो अग्ने पायुभिरजस्रैरुत परिये सदन आ शुशुक्वान |
मा ते भयं जरितारं यविष्ठ नूनं विदन मापरं सहस्वः ||
मा नो अग्ने.अव सर्जो अघायाविष्यवे रिपवे दुछुनायै |
मादत्वते दशते मादते नो मा रीषते सहसावन परा दाः ||
वि घ तवावान रतजात यंसद गर्णानो अग्ने तन्वे वरूथम |
विश्वाद रिरिक्षोरुत वा निनित्सोरभिह्रुतामसि हि देव विष्पट ||
तवं तानग्न उभयानिव विद्वान वेषि परपित्वे मनुषो यजत्र |
अभिपित्वे मनवे शास्यो भूर्मर्म्र्जेन्य उशिग्भिर्नाक्रः ||
अवोचाम निवचनान्यस्मिन मानस्य सूनुः सहसाने अग्नौ |
वयं सहस्रं रषिभिः सनेम वि... ||
http://www.vogaz.com

No comments:

Post a Comment