Friday 2 March 2012

Rig Veda Book 1 Hymn 187

पितुं नु सतोषं महो धर्माणं तविषीम |
यस्य तरितो वयोजसा वर्त्रं विपर्वमर्दयत ||
सवादो पितो मधो पितो वयं तवा वव्र्महे |
अस्माकमविता भव ||
उप नः पितवा चर शिवः शिवाभिरूतिभिः |
मयोभुरद्विषेण्यः सखा सुशेवो अद्वयाः ||
तव तये पितो रस रजांस्यनु विष्ठिताः |
दिवि वाता इव शरिताः ||
तव तये पितो ददतस्तव सवादिष्ठ ते पितो |
पर सवाद्मानो रसानां तुविग्रीवा इवेरते ||
तवे पितो महानां देवानां मनो हिताम |
अकारि चारु केतुना तवाहिमवसावधीत ||
यददो पितो अजगन विवस्व पर्वतानाम |
अत्रा चिन नो मधो पितो.अरं भक्षाय गम्याः ||
यदपामोषधीनां परिंशमारिशामहे |
वातपे पीवैद भव ||
यत ते सोम गवाशिरो यवाशिरो भजामहे |
वातापे ... ||
करम्भ ओषधे भव पीवो वर्क्क उदारथिः |
वातापे ... ||
तं तवा वयं पितो वचोभिर्गावो न हव्या सुषूदिम |
देवेभ्यस्त्वा सधमादमस्मभ्यं तवा सधमादम ||
http://www.vogaz.com

No comments:

Post a Comment