युञ्जन्ति बरध्नमरुषं चरन्तं परि तस्थुषः |
रोचन्तेरोचना दिवि ||
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे |
शोणा धर्ष्णू नर्वाहसा ||
केतुं कर्ण्वन्नकेतवे पेशो मर्या अपेशसे |
समुषद्भिरजायथाः ||
आदह सवधामनु पुनर्गर्भत्वमेरिरे |
दधाना नामयज्ञियम ||
वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः |
अविन्द उस्रिया अनु ||
देवयन्तो यथा मतिमछा विदद्वसुं गिरः |
महामनूषत शरुतम ||
इन्द्रेण सं हि दर्क्षसे संजग्मानो अबिभ्युषा |
मन्दू समानवर्चसा ||
अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति |
गणैरिन्द्रस्य काम्यैः ||
अतः परिज्मन्ना गहि दिवो वा रोचनादधि |
समस्मिन्न्र्ञ्जते गिरः ||
इतो वा सातिमीमहे दिवो वा पार्थिवादधि |
इन्द्रं महोवा रजसः ||
रोचन्तेरोचना दिवि ||
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे |
शोणा धर्ष्णू नर्वाहसा ||
केतुं कर्ण्वन्नकेतवे पेशो मर्या अपेशसे |
समुषद्भिरजायथाः ||
आदह सवधामनु पुनर्गर्भत्वमेरिरे |
दधाना नामयज्ञियम ||
वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः |
अविन्द उस्रिया अनु ||
देवयन्तो यथा मतिमछा विदद्वसुं गिरः |
महामनूषत शरुतम ||
इन्द्रेण सं हि दर्क्षसे संजग्मानो अबिभ्युषा |
मन्दू समानवर्चसा ||
अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति |
गणैरिन्द्रस्य काम्यैः ||
अतः परिज्मन्ना गहि दिवो वा रोचनादधि |
समस्मिन्न्र्ञ्जते गिरः ||
इतो वा सातिमीमहे दिवो वा पार्थिवादधि |
इन्द्रं महोवा रजसः ||
No comments:
Post a Comment