यं रक्षन्ति परचेतसो वरुणो मित्रो अर्यमा |
नू चित स दभ्यते जनः ||
यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः |
अरिष्टः सर्व एधते ||
वि दुर्गा वि दविषः पुरो घनन्ति राजान एषाम |
नयन्ति दुरिता तिरः ||
सुगः पन्था अन्र्क्षर आदित्यास रतं यते |
नात्रावखादो अस्ति वः ||
यं यज्ञं नयथा नर आदित्या रजुना पथा |
पर वः स धीतये नशत ||
स रत्नं मर्त्यो वसु विश्वं तोकमुत तमना |
अछा गछत्यस्त्र्तः ||
कथा राधाम सखायः सतोमं मित्रस्यार्यम्णः |
महि पसरो वरुणस्य ||
मा वो घनन्तं मा शपन्तं परति वोचे देवयन्तम |
सुम्नैरिद व आ विवासे ||
चतुरश्चिद ददमानाद बिभीयादा निधातोः |
न दुरुक्ताय सप्र्हयेत ||
नू चित स दभ्यते जनः ||
यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः |
अरिष्टः सर्व एधते ||
वि दुर्गा वि दविषः पुरो घनन्ति राजान एषाम |
नयन्ति दुरिता तिरः ||
सुगः पन्था अन्र्क्षर आदित्यास रतं यते |
नात्रावखादो अस्ति वः ||
यं यज्ञं नयथा नर आदित्या रजुना पथा |
पर वः स धीतये नशत ||
स रत्नं मर्त्यो वसु विश्वं तोकमुत तमना |
अछा गछत्यस्त्र्तः ||
कथा राधाम सखायः सतोमं मित्रस्यार्यम्णः |
महि पसरो वरुणस्य ||
मा वो घनन्तं मा शपन्तं परति वोचे देवयन्तम |
सुम्नैरिद व आ विवासे ||
चतुरश्चिद ददमानाद बिभीयादा निधातोः |
न दुरुक्ताय सप्र्हयेत ||
No comments:
Post a Comment